उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तम् । निंसा॑नं जु॒ह्वो॒३॒॑ मुखे॑ ॥
ud agne tava tad ghṛtād arcī rocata āhutam | niṁsānaṁ juhvo mukhe ||
उत् । अ॒ग्ने॒ । तव॑ । तत् । घृ॒तात् । अ॒र्चिः । रो॒च॒ते॒ । आऽहु॑तम् । निंसा॑नम् । जु॒ह्वः॑ । मुखे॑ ॥ ८.४३.१०
शिव शंकर शर्मा
पुनः अग्नि के गुण दिखलाते हैं।
हरिशरण सिद्धान्तालंकार
अग्निहोत्र
शिव शंकर शर्मा
पुनरग्निगुणाः प्रदर्श्यन्ते।
