पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिर॑म् । पादित्तं श॒क्रो अंह॑सः ॥
puroḻāśaṁ yo asmai somaṁ rarata āśiram | pād it taṁ śakro aṁhasaḥ ||
पु॒रो॒ळाश॑म् । यः । अ॒स्मै॒ । सोम॑म् । रर॑ते । आ॒ऽशिर॑म् । पात् । इत् । तम् । श॒क्रः । अंह॑सः ॥ ८.३१.२
शिव शंकर शर्मा
फिर वही विषय आ रहा है।
हरिशरण सिद्धान्तालंकार
पुरोडाश-सोम [यज्ञशेष का सेवन - सोमरक्षण]
शिव शंकर शर्मा
पुनस्तदनुवर्तते।
