र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑। तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा॑ व॒यं सु॑मन॒स्यमा॑नाः ॥८॥
rathavāhanaṁ havir asya nāma yatrāyudhaṁ nihitam asya varma | tatrā ratham upa śagmaṁ sadema viśvāhā vayaṁ sumanasyamānāḥ ||
र॒थ॒ऽवाह॑नम्। ह॒विः। अ॒स्य॒। नाम॑। यत्र॑। आयु॑धम्। निऽहि॑तम्। अ॒स्य॒। वर्म॑। तत्र॑। रथ॑म्। उप॑। श॒ग्मम्। स॒दे॒म॒। वि॒श्वाहा॑। व॒यम्। सु॒ऽम॒न॒स्यमा॑नाः ॥८॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य कहाँ ठहर कर क्या करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
रथः
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः कुत्र स्थित्वा किं कुर्य्युरित्याह ॥
हे मनुष्या ! यथा सुमनस्यमाना वयं यत्राऽऽयुधं निहितं यत्राऽऽस्य वर्म यस्यास्य हविर्नाम तत्रेमं रथवाहनं शग्मं रथं च विश्वाहोप सदेम ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should men do standing where-is told.
O men ! let us being ever thoughtful or acting with good thoughts, honor that vehicle (aircraft etc.) each day that passes, in which necessary ingredients-canon, shield, bow, arrow, armor and military equipment of this warrior for propelling it are laid.
