यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति। स नः॑ पू॒षावि॒ता भु॑वत्॥
yo viśvābhi vipaśyati bhuvanā saṁ ca paśyati | sa naḥ pūṣāvitā bhuvat ||
यः। विश्वा॑। अ॒भि। वि॒ऽपश्य॑ति। भुव॑ना। सम्। च॒। पश्य॑ति। सः। नः॒। पू॒षा। अ॒वि॒ता। भु॒व॒त्॥
स्वामी दयानन्द सरस्वती
अब इस अगले मन्त्र में परमात्मा के विषय को कहते हैं।
हरिशरण सिद्धान्तालंकार
'सर्व पोषक' प्रभु
स्वामी दयानन्द सरस्वती
अथ परमात्मविषयमाह।
हे मनुष्या यो जगदीश्वरो विश्वा भुवनानि विपश्यति सं पश्यति स नः पूषाऽविता भुवत्। येन च वयं सततं वर्धेमहि ॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The subject touching God is mentioned.
O men ! may that nourishing God, Who looks upon all the universe and Who thoroughly comprehends them, be our protector. So that we may ever grow.
