अधि॒ पेशां॑सि वपते नृ॒तूरि॒वापो॑र्णुते॒ वक्ष॑ उ॒स्रेव॒ बर्ज॑हम्। ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती गावो॒ न व्र॒जं व्यु१॒॑षा आ॑व॒र्तम॑: ॥
adhi peśāṁsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham | jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṁ vy uṣā āvar tamaḥ ||
अधि॑। पेशां॑सि। व॒प॒ते॒। नृ॒तूःऽइ॑व। अप॑। ऊ॒र्णु॒ते॒। वक्षः॑। उ॒स्राऽइ॑व बर्ज॑हम्। ज्योतिः॑। विश्व॑स्मै। भुव॑नाय। कृ॒ण्व॒ती। गावः॑। न। व्र॒जम्। वि। उ॒षाः। आ॒व॒रित्या॑वः। तमः॑ ॥ १.९२.४
स्वामी दयानन्द सरस्वती
फिर वे कैसी हैं, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
भुवन को प्रकाशित करनेवाली 'उषा'
स्वामी दयानन्द सरस्वती
पुनः सा कीदृशीत्युपदिश्यते ।
हे मनुष्या योषा नृतूरिव पेशांस्यधि वपते वक्ष उस्रेव बर्जहं तमोऽपोर्णु ते विश्वस्मै भुवनाय ज्योतिः कृण्वतो व्रजं गावो न गच्छति तमोऽन्धकारं व्यावश्च स्वप्रकाशेनाच्छादयति तथा साध्वी स्त्री स्वपति प्रसादयेत् ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Usha is taught further in the fourth Mantra.
Usha (Dawn) cuts off the accumulated gloom and manifests new forms like a dancer; she bares her bosom (so to speak) as a cow yields her Udder to the milker. As cattle hasten to their pastures, she spreads to the east and shedding light upon the world, dissipates the darkness. In the same manner, a chaste wife should please her husband.
