आ प॑प्रौ॒ पार्थि॑वं॒ रजो॑ बद्ब॒धे रो॑च॒ना दि॒वि। न त्वावाँ॑ इन्द्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं॑ ववक्षिथ ॥
ā paprau pārthivaṁ rajo badbadhe rocanā divi | na tvāvām̐ indra kaś cana na jāto na janiṣyate ti viśvaṁ vavakṣitha ||
आ। प॒प्रौ॒। पार्थि॑वम्। रजः॑। ब॒द्ब॒धे। रो॒च॒ना। दि॒वि। न। त्वाऽवा॑न्। इ॒न्द्र॒। कः। च॒न। न। जा॒तः। न। ज॒नि॒ष्य॒ते॒। अति॑। विश्व॑म्। व॒व॒क्षि॒थ॒ ॥
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में ईश्वर के गुणों का उपदेश किया है ॥
हरिशरण सिद्धान्तालंकार
अनुपम
स्वामी दयानन्द सरस्वती
अथेश्वरगुणा उपदिश्यन्ते ॥
हे इन्द्र ! यतः कश्चन त्वावान्न जातो न जनिष्यतेऽतस्त्वं विश्वं सर्वं जगद्ववक्षिथ यो भवान् पार्थिवं विश्वं रज आ पप्रौ दिवि रोचनाऽतिबद्बधेऽतः स त्वमुपास्योऽसि ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now the attributs of God are taught.
O (Indra) (God) Thou art Adorable for; no one has been ever born, nor will be born like Thee, Thou hast sustained the universe, Thou hast filled the space of earth and the firmament with Thy glory. Thou hast fixed the constellations in the sky.
