वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166

ये꣢ना꣣ न꣡व꣢ग्वा द꣣ध्य꣡ङ्ङ꣢पोर्णु꣣ते꣢꣫ येन꣣ वि꣡प्रा꣢स आपि꣣रे꣢ । दे꣣वा꣡ना꣢ꣳ सु꣣म्ने꣢ अ꣣मृ꣡त꣢स्य꣣ चा꣡रु꣢णो꣣ ये꣢न꣣ श्र꣢वा꣣ꣳस्या꣡श꣢त ॥९३९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

येना नवग्वा दध्यङ्ङपोर्णुते येन विप्रास आपिरे । देवानाꣳ सुम्ने अमृतस्य चारुणो येन श्रवाꣳस्याशत ॥९३९॥

मन्त्र उच्चारण
पद पाठ

ये꣡न꣢꣯ । न꣡व꣢꣯ग्वा । न꣡व꣢꣯ । ग्वा꣣ । दध्य꣢ङ् । अ꣣पोर्णुते꣢ । अ꣣प । ऊर्णुते꣢ । ये꣡न꣢꣯ । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । आपिरे꣢ । दे꣣वा꣡ना꣢म् । सु꣣म्ने꣢ । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । चा꣡रु꣢꣯णः । ये꣡न꣢꣯ । श्र꣡वा꣢꣯ꣳसि । आ꣡श꣢꣯त ॥९३९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 939 | (कौथोम) 3 » 1 » 17 » 2 | (रानायाणीय) 5 » 6 » 2 » 2


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में आचार्य का महत्त्व कहा गया है।

पदार्थान्वयभाषाः -

(येन) जिस पवमान सोम से अर्थात् पवित्रकर्ता, विद्यारस के भण्डार आचार्य से (नवग्वा) नवीन शिक्षा प्राप्त नवस्नातक (दध्यङ्) धारक गुणों को प्राप्त होकर (अपोर्णुते) अविद्या के आवरण को दूर करता है, (येन) जिस आचार्य से उपदेश किये हुए (विप्रासः) मेधावी ब्राह्मण (आपिरे) सच्चरित्र की शिक्षा को प्राप्त करते हैं, (येन) जिस आचार्य से विद्या पाये हुए शिष्य (श्रवांसि) यशों को (आशत) प्राप्त करते हैं, वह आचार्य स्वयम् (देवानाम्) दिव्य गुणों के और (चारुणः) रमणीय (अमृतस्य) मोक्ष के (सुम्ने) सुख में निवास करता है ॥२॥

भावार्थभाषाः -

सुयोग्य आचार्य से शिक्षा दिये हुए छात्र विद्वान्, सच्चरित्र, दिव्यगुणोंवाले और जीवन्मुक्त होकर सब जगह विद्या, सच्चरित्रता आदि गुणों को फैलाते हुए यशस्वी होते हैं ॥२॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथाचार्यस्य महत्त्वमाह।

पदार्थान्वयभाषाः -

(येन) येन (पवमानेन) सोमेन पवित्रकर्ता विद्यारसागारेण आचार्येण, (नवग्वा)नवीनशिक्षाप्राप्तः२ नवस्नातकः। [नवग्वाः नवगतयो वा नवीनगतयो वा निरु० ११।१९।] (दध्यङ्) धारकान् गुणान् प्राप्तः३ सन् (अपोर्णुते) अविद्याया आवरणमपनयति, (येन) येन आचार्येण उपदिष्टाः (विप्रासः) मेधाविनो ब्राह्मणाः (आपिरे) सच्चारित्र्यशिक्षां प्राप्नुवन्ति, (येन) येन आचार्येण लब्धविद्याः शिष्याः (श्रवांसि) यशांसि (आशत) लभन्ते,स आचार्यः स्वयम् (देवानाम्) दिव्यगुणानाम्, (चारुणः) रमणीयस्य (अमृतस्य) मोक्षस्य च (सुम्ने) सुखे निवसति ॥२॥

भावार्थभाषाः -

सुयोग्येनाचार्येण शिक्षिताश्छात्रा विद्वांसः सच्चरित्रा दिव्यगुणवन्तो जीवन्मुक्ताश्च भूत्वा सर्वत्र विद्यासच्चारित्र्यादीन् गुणान् प्रसारयन्तः कीर्तिमन्तो जायन्ते ॥२॥

टिप्पणी: १. ऋ० ९।१०८।४, ‘नव॑ग्वो’, ‘श्रवां॑स्यान॒शुः’ इति पाठः। २. नवग्वाः नवीनशिक्षाविद्याप्राप्ताः इति ऋ० १।३३।६ भाष्ये द०। ३. दध्यङ् दधाते यैस्ते दधयः सद्गुणास्तानञ्चति प्रापयति वा सः इति ऋ० १।८०।१६ भाष्ये द०।


Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609