वांछित मन्त्र चुनें
आर्चिक को चुनें

पि꣢बा꣣ सो꣡म꣢मिन्द्र꣣ म꣡द꣢तु त्वा꣣ यं꣡ ते꣢ सु꣣षा꣡व꣢ हर्य꣣श्वा꣡द्रिः꣢ । सो꣣तु꣢र्बा꣣हु꣢भ्या꣣ꣳ सु꣡य꣢तो꣣ ना꣡र्वा꣢ ॥९२७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पिबा सोममिन्द्र मदतु त्वा यं ते सुषाव हर्यश्वाद्रिः । सोतुर्बाहुभ्याꣳ सुयतो नार्वा ॥९२७॥

मन्त्र उच्चारण
पद पाठ

पि꣡ब꣢꣯ । सो꣡म꣢꣯म् । इ꣣न्द्र । म꣡न्द꣢꣯तु । त्वा꣣ । य꣢म् । ते꣣ । सुषा꣢व꣡ । ह꣣र्यश्व । हरि । अश्व । अ꣡द्रिः꣢꣯ । अ । द्रिः꣣ । सोतुः꣢ । बा꣣हु꣢भ्या꣢म् । सु꣡य꣢꣯तः । सु । य꣣तः । न꣢ । अ꣡र्वा꣢꣯ ॥९२७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 927 | (कौथोम) 3 » 1 » 13 » 1 | (रानायाणीय) 5 » 5 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ३९८ क्रमाङ्क पर सेनापति, राजा तथा जीवात्मा के पक्ष में व्याख्यात की जा चुकी है। यहाँ परमात्मा को सम्बोधन है।

पदार्थान्वयभाषाः -

हे (हर्यश्व) आकर्षणशक्तियुक्त हैं व्याप्त सूर्य, चन्द्र, पृथिवी आदि लोक जिसके ऐसे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! आप (सोमम्) मेरे भक्तिरस को (पिब) पान कीजिए, स्वीकार कीजिए। वह मेरा भक्तिरस (त्वा) आपको (मन्दतु) आनन्दित करे, जिस भक्तिरस को (सोतुः) रथ प्रेरक सारथि की (बाहुभ्याम्) भुजाओं से (सुयतः) सुनियन्त्रित (अर्वा न) घोड़े के समान (सुयतः) यम-नियम आदियों से सुनियन्त्रित (अद्रिः) अविनश्वर मेरे अन्तरात्मा ने (ते) आपके लिए (सुषाव) अभिषुत किया है ॥१॥ यहाँ उपमालङ्कार है ॥१॥

भावार्थभाषाः -

मनुष्य का आत्मा तप और श्रद्धा के साथ वेदमन्त्रों को गा-गाकर जब परमात्मा के लिए भक्तिरस प्रवाहित करता है तब परमात्मा उसके अन्दर सद्गुणों और सत्कर्मों को प्रेरित कर उसे महान् बना देता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ३९८ क्रमाङ्के सेनापतिपक्षे राजपक्षे जीवात्मपक्षे च व्याख्याता। अत्र परमात्मा सम्बोध्यते।

पदार्थान्वयभाषाः -

हे (हर्यश्व) हरयः आकर्षणयुक्ताः अश्वाः व्याप्ताः सूर्यचन्द्रपृथिव्यादयो लोका यस्य तादृश (इन्द्र) परमैश्वर्यवन् परमात्मन् ! त्वम् (सोमम्) मदीयं भक्तिरसम् (पिब) आस्वादय, स्वीकुरु इति भावः। स सोमः मदीयः भक्तिरसः (त्वा) त्वाम् (मन्दतु) मोदयतु, (यम्) भक्तिरसम् (सोतुः) रथप्रेरकस्य सारथेः (बाहुभ्याम्) भुजाभ्याम् (सुयतः) सुनियन्त्रितः (अर्वा न) अश्वः इव (सुयतः) यमनियमादिभिः सुनियन्त्रितः (अद्रिः) अविनश्वरः मदीयः अन्तरात्मा। [न दीर्यते विनश्यतीति अद्रिः।] (ते) तुभ्यम् (सुषाव) अभिषुतवान् अस्ति ॥१॥२ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

मनुष्यस्यात्मा तपसा श्रद्धया च सह वेदमन्त्रान् गायं गायं यदा परमात्मने भक्तिरसं प्रवाहयति तदा परमात्मा तस्मिन् सद्गुणान् सत्कर्माणि च सम्प्रेर्य तं महान्तं करोति ॥१॥

टिप्पणी: १. ऋ० ७।२२।१, अथ० २०।११७।१, साम० ३९८। २. ऋग्भाष्ये दयानन्दर्षिणा ‘इन्द्र’ शब्देन रोगनिवारको वैद्यः ‘सोम’ शब्देन च महोषधिरसो गृहीतः।