वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166

द्यु꣣क्ष꣢ꣳ सु꣣दा꣢नुं꣣ त꣡वि꣢षीभि꣣रा꣡वृ꣢तं गि꣣रिं꣡ न पु꣢꣯रु꣣भो꣡ज꣢सम् । क्षु꣣म꣢न्तं꣣ वा꣡ज꣢ꣳ श꣣ति꣡न꣢ꣳ सह꣣स्रि꣡णं꣢ म꣣क्षू꣡ गोम꣢꣯न्तमीमहे ॥६८६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

द्युक्षꣳ सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । क्षुमन्तं वाजꣳ शतिनꣳ सहस्रिणं मक्षू गोमन्तमीमहे ॥६८६॥

मन्त्र उच्चारण
पद पाठ

द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । सु꣣दा꣡नु꣢म् । सु꣣ । दा꣡नु꣢꣯म् । त꣡वि꣢꣯षीभीः । आ꣡वृ꣢꣯तम् । आ । वृ꣣तम् । गिरि꣢म् । न । पु꣣रुभो꣡ज꣢सम् । पु꣣रु । भो꣡ज꣢꣯सम् । क्षु꣣म꣡न्त꣢म् । वा꣡ज꣢꣯म् । श꣢ति꣡न꣢म् । स꣣हस्रि꣡ण꣢म् । म꣣क्षू꣢ । गो꣡म꣢꣯न्तम् । ई꣣महे ॥६८६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 686 | (कौथोम) 1 » 1 » 13 » 2 | (रानायाणीय) 1 » 4 » 3 » 2


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर से याचना करते हैं।

पदार्थान्वयभाषाः -

(द्युक्षम्) अन्तरात्मा में तेज के निवासक, (सुदानुम्) श्रेष्ठ दानी, (तविषीभिः) बलों से (आवृतम्) परिपूर्ण, (गिरिं न) पर्वत और बादल के समान (पुरुभोजसम्) बहुत पालन करनेवाले, अर्थात् जैसे पर्वत और बादल अनेक ओषधियों तथा वर्षाओं द्वारा पालन करते हैं, वैसे ही जड़-चेतन जगत् का पालन करनेवाले, (क्षुमन्तम्) अन्न-भण्डार के भण्डारी, (शतिनम्) सैकड़ों ऐश्वर्यों से युक्त, (सहस्रिणम्) सहस्रों गुणों से युक्त, (गोमन्तम्) गति करनेवाले सूर्य, चन्द्र, ग्रह, नक्षत्र आदियों के स्वामी इन्द्र परमेश्वर से हम (मक्षु) शीघ्र ही (वाजम्) अन्न, धन, ज्ञान, बल, वेग, सुख आदि की (ईमहे) याचना करते हैं ॥२॥ यहाँ उपमालङ्कार है। विशेषणों के साभिप्राय होने से परिकर है ॥२॥

भावार्थभाषाः -

सब मनुष्यों को उचित है कि जो परमेश्वर सब विद्याओं और सब ऐश्वर्यों का परम खजाना है, उसकी उपासना करके सब विद्याओं तथा समस्त भौतिक और आध्यात्मिक सम्पदाओं को प्राप्त करें ॥२॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरं याचते।

पदार्थान्वयभाषाः -

(द्युक्षम्) अन्तरात्मनि दीप्तिनिवासकम् [द्युं दीप्तिं क्षाययति निवासयति इति द्युक्षः तम्। क्षि निवासगत्योः।] (सुदानुम्) श्रेष्ठदानम्, (तविषीभिः) बलैः। [तविषी इति बलनाम। निघं० २।९।] (आवृतम्) आच्छादितम्, परिपूर्णमिति यावत्, (गिरिं न२) पर्वतमिव मेघमिव वा (पुरुभोजसम्) बहुपालयितारम्, यथा पर्वतो मेघो वा बह्वीभिरोषधीभिः वृष्टिभिश्च पालकः, तथाविधम्। [भुज पालनाभ्यवहारयोः।] (क्षुमन्तम्) बह्वन्नोपेतम्, (शतिनम्) शतैश्वर्ययुक्तम्, (सहस्रिणम्) सहस्रगुणैर्युक्तम्, (गोमन्तम्) गोभिः गतिमद्भिः सूर्यचन्द्रग्रहनक्षत्रादिभिः युक्तम् इन्द्रं परमेश्वरं, वयम् (मक्षु) सद्य एव (वाजम्) अन्नधनज्ञानबलसुखादिकम् (ईमहे) याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९।] ॥२॥ अत्रोपमालङ्कारः। विशेषणानां साभिप्रायत्वाच्च परिकरः ॥२॥

भावार्थभाषाः -

यः परमेश्वरः सकलानां विद्यानामैश्वर्याणां च परमो निधिर्विद्यते तस्योपासनेन सर्वैर्जनैः सर्वा विद्याः सर्वाणि भौतिकाध्यात्मिकान्यैश्वर्याणि च प्राप्तव्यानि ॥२॥

टिप्पणी: १. ऋ० ८।८८।२; अथ० २०।९।२, २०।४९।५। २. गिरि न पुरुभोजसम्। न शब्द उपरिष्टादुपचारत्वादुपमार्थीयः। गिरिमिव बहुभोज्यम्। गिरौ पर्वते बहुभोजनतृणकाष्ठान्युपजीवन्ति। अथवा गिरिर्मेघः, तं सर्वं जगदुपजीवति—इति वि०।


Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609