Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
इ꣡न्द्र꣢म꣣ग्निं꣡ क꣢वि꣣च्छ꣡दा꣢ य꣣ज्ञ꣡स्य꣢ जू꣣त्या꣡ वृ꣢णे । ता꣡ सोम꣢꣯स्ये꣣ह꣡ तृ꣢म्पताम् ॥६७१॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्पताम् ॥६७१॥
इ꣡न्द्र꣢꣯म् । अ꣣ग्नि꣢म् । क꣣विच्छ꣡दा꣢ । क꣣वि । छ꣡दा꣢꣯ । य꣣ज्ञ꣡स्य꣢ । जू꣣त्या꣢ । वृ꣣णे । ता꣢ । सो꣢म꣢꣯स्य । इ꣡ह꣢ । तृ꣣म्पताम् ॥६७१॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में पुनः उसी विषय का वर्णन है।
मैं (यज्ञस्य) विद्यायज्ञ की (जूत्या) शीघ्र सिद्धि के लिए (कविच्छदा) मेधावियों को दुःख, विपत्ति आदि से बचानेवाले (इन्द्रम् अग्निम्) आत्मा और मन को (वृणे) स्वीकार करता हूँ। (ता) वे दोनों (इह) इस विद्यायज्ञ में (सोमस्य) ज्ञानरस से (तृम्पताम्) तृप्ति प्रदान करें ॥३॥
आत्मा-रूप यजमान, मन-रूप होता और आचार्य-रूप ब्रह्मा के द्वारा सम्पादित विद्या-यज्ञ सफल एवं प्रभावकारी होता है ॥३॥ प्रथम खण्ड में परब्रह्म और ब्रह्मानन्द का वर्णन है और द्वितीय खण्ड में यह वर्णन है कि वह ब्रह्मानन्द तभी प्राप्त किया जा सकता है, जब आत्मा और मन उसके लिए प्रयत्नशील होते हैं। अतः द्वितीय खण्ड की प्रथम खण्ड के साथ संगति है ॥ प्रथम अध्याय में द्वितीय खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ पुनरपि तमेव विषयमाह।
अहम् (यज्ञस्य) विद्यायज्ञस्य (जूत्या२) जूत्यै वेगाय, सद्यः साधनाय। [जु गतौ। जूतिशब्दात् चतुर्थ्यैकवचने ‘सुपां सुलुक्०’ इति विभक्तेराकारादेशः।] (कविच्छदा) कविच्छदौ, कवीन् मेधाविनः छादयतः दुःखविपदादिभ्यः अपवारयतः इति तौ। [छद अपवारणे ‘सुपां सुलुक्०’ इति विभक्तेराकारादेशः।] (इन्द्रम् अग्निम्) आत्मानं मनश्च (वृणे) संभजामि। [वृङ् सम्भक्तौ, क्र्यादि।] (ता) तौ (इह) अस्मिन् विद्यायज्ञे (सोमस्य) ज्ञानरसेन [तृतीयार्थे षष्ठी।] (तृम्पताम्) तृप्तिं कारयताम्। [तृम्प तृप्तौ, तुदादिः] ॥३॥३
आत्ममनोरूपाभ्यां यजमानहोतृभ्याम् आचार्यरूपेण ब्रह्मणा च सम्पादितो विद्यायज्ञः सफलः प्रभावकारी च जायते ॥३॥ प्रथमे खण्डे परब्रह्मणो ब्रह्मानन्दस्य च वर्णनाद् द्वितीये च खण्डे स ब्रह्मानन्दरसस्तदैव प्राप्तुं शक्यते यदा जीवात्मा मनश्च तदर्थं प्रयतेते इति प्रदर्शनाद् द्वितीयखण्डस्य प्रथमखण्डेन संगतिरस्तीति विज्ञेयम्।
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
