Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
पू꣡र्व꣢स्य꣣ य꣡त्ते꣢ अद्रिवो꣣ꣳऽशु꣢꣯र्मदा꣢꣯य । सु꣣म्न꣡ आ धे꣢꣯हि नो वसो पू꣣र्तिः꣡ श꣢विष्ठ शस्यते । व꣣शी꣢꣫ हि श꣣क्रो꣢ नू꣣नं꣡ तन्नव्य꣢꣯ꣳ सं꣣न्य꣡से꣢ ॥६४८
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)पूर्वस्य यत्ते अद्रिवोꣳऽशुर्मदाय । सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते । वशी हि शक्रो नूनं तन्नव्यꣳ संन्यसे ॥६४८
पू꣡र्व꣢꣯स्य । यत् । ते꣣ । अद्रिवः । अ । द्रिवः । अँशुः꣢ । म꣡दा꣢꣯य । सु꣣म्ने꣢ । आ । धे꣣हि । नः । वसो । पूर्तिः꣢ । श꣣विष्ठ । शस्यते । व꣣शी꣢ । हि । श꣣क्रः꣢ । नू꣣न꣢म् । तत् । न꣡व्य꣢꣯म् । सं꣣न्य꣡से꣢ ॥६४८॥
हिन्दी : आचार्य रामनाथ वेदालंकार
संन्यासाश्रम में प्रवेश का अभिलाषी कह रहा है।
हे (अद्रिवः) मेघों के स्वामिन् अथवा धर्ममेघ समाधि में सहायक परमेश्वर ! (यत्) क्योंकि (पूर्वस्य) श्रेष्ठ (ते) आपकी (अंशुः) तेज की किरण (मदाय) आनन्द के लिए होती है, इस कारण, हे (वसो) निवासक ! (नः) हमें (सुम्ने) मोक्ष के आनन्द में (आ धेहि) स्थित करो। हे (शविष्ठ) बलिष्ठ परमात्मन् ! (पूर्तिः) आपसे उत्पन्न की हुई पूर्णता (शस्यते) सबसे प्रशंसा की जाती है। (शक्रः) सर्वशक्तिमान् आप (नूनम्) आज (वशी हि) मेरे वशकर्ता हो गये हो, (तत्) इसलिए, आपके वशवर्ती हुआ मैं (नव्यम्) नवीन प्रतीत होनेवाली पुत्रेषणा, वित्तैषणा, लोकैषणा रूप लौकिक चमक-दमक का (संन्यसे) परित्याग करता हूँ, परित्याग करके संन्यासाश्रम में प्रवेश करता हूँ और उस आश्रम में रहता हुआ (नव्यम्) स्तुति करने योग्य इन्द्र परमेश्वर को (संन्यसे) भली-भाँति हृदय में धारण करता हूँ, श्लेष से यह दूसरा अर्थ भी जानना चाहिए ॥८॥
भोग-विलास देखने में ही रमणीय प्रतीत होते हैं। वे लोग धन्य हैं, जो उनका परित्याग करके, संन्यासाश्रम में प्रविष्ट होकर, निष्काम लोकसेवा के व्रत को स्वीकार कर ब्रह्म में लीन रहते हैं ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ संन्यासाश्रमं प्रविविक्षुराह।
हे (अद्रिवः) मेघानां स्वामिन् धर्ममेघसमाधौ सहायक वा परमेश्वर ! (यत्) यस्मात् (पूर्वस्य) श्रेष्ठस्य (ते) तव (अंशुः) तेजोरश्मिः (मदाय) आनन्दाय भवति, तस्मात्, हे (वसो) निवासक ! (नः) अस्मान् (सुम्ने) सुखे, मोक्षानन्दे (आ धेहि) आस्थापय। हे (शविष्ठ) बलिष्ठ परमात्मन् ! (पूर्तिः) त्वज्जनिता परिपूर्णता (शस्यते) सर्वैः प्रशस्यते। (शक्रः) सर्वशक्तिमान् त्वम् (नूनम्) अद्य (वशी हि) मम वशकर्ता किल सञ्जातः, (तत्) तस्मात् त्वद्वशवर्ती अहम् (नव्यम्) नूतनत्वेन आभासमानं पुत्रैषणावित्तैषणालोकैषणारूपं लौकिकचाकचक्यम् (संन्यसे१) परित्यजामि, परित्यज्य संन्यासाश्रमं प्रविशामीत्यर्थः। तत्र च (नव्यम्) स्तुत्यम् इन्द्रं परमेश्वरम् (संन्यसे) सम्यग् हृदि धारयामि इति द्वितीयोऽपि श्लेषमूलोऽर्थोऽध्यवसेयः। (संन्यसे) इत्यत्र हि योगात् ‘छन्दस्यनेकमपि साकाङ्क्षम्’ अ० ८।१।३५ इति निघातप्रतिषेधः। (अद्रिवः) अद्रिः मेघनाम। निघं० १।१० ॥८॥
आपातरमणीयाः खलु भोगाः। धन्यास्ते ये तान् परिहृत्य संन्यासाश्रमं प्रविश्य निष्कामलोकसेवाव्रतमङ्गीकृत्य ब्रह्मणि लीना भवन्ति ॥८॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
