वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
देवता: इन्द्रः ऋषि: प्रजापतिः छन्द: विराडनुष्टुप् स्वर: गान्धारः काण्ड: 0

ए꣣वा꣢꣫ हि श꣣क्रो꣢ रा꣣ये꣡ वाजा꣢꣯य वज्रिवः । श꣡वि꣢ष्ठ वज्रिन्नृ꣣ञ्ज꣢से꣣ म꣡ꣳहि꣢ष्ठ वज्रिन्नृ꣣ञ्ज꣢स꣣ । आ꣡ या꣢हि꣣ पि꣢ब꣣ म꣡त्स्व꣢ ॥६४३

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एवा हि शक्रो राये वाजाय वज्रिवः । शविष्ठ वज्रिन्नृञ्जसे मꣳहिष्ठ वज्रिन्नृञ्जस । आ याहि पिब मत्स्व ॥६४३

मन्त्र उच्चारण
पद पाठ

ए꣣वा꣢ । हि । श꣣क्रः꣢ । रा꣣ये꣢ । वा꣡जा꣢꣯य । व꣣ज्रिवः । श꣡वि꣢꣯ष्ठ । व꣣ज्रिन् । ऋञ्ज꣡से꣢ । मँ꣡हि꣢꣯ष्ठ । व꣣ज्रिन् । ऋञ्ज꣡से꣢ । आ । या꣣हि । पि꣡ब꣢꣯ । म꣡त्स्व꣢꣯ ॥६४३॥

सामवेद » - महानाम्न्यार्चिकः » मन्त्र संख्या - 643 | (कौथोम) 3 | (रानायाणीय) 3


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे परमैश्वर्यशालिन् इन्द्र परमात्मन् ! आप (एव हि) सचमुच ही (शक्रः) शक्तिशाली हैं। हे (वज्रिवः) वज्रधर के समान शत्रुविदारक ! हमें (राये) अध्यात्म-सम्पदा और (वाजाय) शारीरिक एवं आत्मिक बल का पात्र बनाओ। हे (शविष्ठ) बलिष्ठ ! हे (वज्रिन्) पापों पर वज्र-प्रहार करनेवाले ! आप (ऋञ्जसे) हमें सद्गुणों के अलङ्कारों से अलङ्कृत कीजिए। हे (मंहिष्ठ) अतिशय दानशील ! हे (वज्रिन्) ओजस्वी ! आप, हमें (ऋञ्जसे) परिपक्व करके ओजस्वी बना दीजिए। हे भगवन् ! (आ याहि) आइए, (पिब) हमारे श्रद्धारस का पान कीजिए, (मत्स्व) हमें कर्तव्यपरायण देखकर प्रसन्न होइए ॥३॥ इस मन्त्र में ‘ष्ठ वज्रिन्नृञ्जसे’ की आवृत्ति में यमकालङ्कार है। ‘वज्रि’ की तीन बार आवृत्ति में वृत्त्यनुप्रास है। ‘आयाहि, पिब, मत्स्व’ इन अनेक क्रियाओं का एक कारक के साथ योग होने के कारण दीपक अलङ्कार है ॥३॥

भावार्थभाषाः -

जो परमेश्वर सब कर्मों में समर्थ, बलिष्ठ, तेजस्वी, सबसे बड़ा दानी, पापादि का विनाशक और गुणों से अलङ्कृत करनेवाला है, उसमें सबको श्रद्धा करनी चाहिए ॥३॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे इन्द्र परमैश्वर्यशालिन् परमात्मन् ! त्वम् (एव हि) सत्यमेव (शक्रः) शक्तिमान्, असि इति शेषः। हे (वज्रिवः) वज्रधर इव शत्रुविदारक ! अस्मान् (राये) अध्यात्मसंपदे, (वाजाय) दैहिकात्मिकबलाय च, कुरु। हे (शविष्ठ) बलिष्ठ ! हे (वज्रिन्) पापविदारक ! त्वम् (ऋञ्जसे) अस्मान् सद्गुणालङ्कारैः अलंकुरु। हे (मंहिष्ठ) अतिशयदानशील ! हे (वज्रिन्) ओजस्विन्, त्वम् अस्मान् (ऋञ्जसे) भर्जस्व, परिपाकेन ओजस्विनः कुरु। हे भगवन् ! (आ याहि) आगच्छ, (पिब) अस्माकं श्रद्धारसम् आस्वादय, (मत्स्व) अस्मान् कर्तव्यपरायणान् दृष्ट्वा हृष्टो भव ॥ (ऋञ्जसे) ऋञ्जतिः प्रसाधनकर्मा। निघं० ३।५, ऋजि भर्जने, भ्वादिः, लेटि रूपम्। (मंहिष्ठ), मंहते दानकर्मा। निघं० ३।२०। (वज्रिन्) ओजस्विन्, वज्रो वा ओजः, श० ८।४।१।२० ॥३॥ अत्र ‘ष्ठ वज्रिन्नृञ्जसे’ इत्यस्यावृत्तौ यमकालङ्कारः। ‘वज्रि’ इत्यस्य त्रिश आवृत्तौ वृत्त्यनुप्रासः। आयाहि, पिब, मत्स्व इत्यनेकक्रियाणामेककारकयोगाद् दीपकम् ॥३॥

भावार्थभाषाः -

यः परमेश्वरः सर्वकर्मक्षमो बलिष्ठस्तेजस्वी दातृतमः पापादीनां हन्ता गुणैरलङ्कर्ता च विद्यते तस्मिन् श्रद्धा सर्वैः कार्या ॥३॥



Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609