Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
त्रि꣣ꣳश꣢꣫द्धाम꣣ वि꣡ रा꣢जति꣣ वा꣡क्प꣢त꣣ङ्गा꣡य꣢ धीयते । प्र꣢ति꣣ व꣢स्तो꣣र꣢ह꣣ द्यु꣡भिः꣢ ॥६३२॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)त्रिꣳशद्धाम वि राजति वाक्पतङ्गाय धीयते । प्रति वस्तोरह द्युभिः ॥६३२॥
त्रिँ꣣श꣢त् । धा꣡म꣢꣯ । वि । रा꣣जति । वा꣢क् । प꣣तङ्गा꣡य꣢ । धी꣣यते । प्र꣡ति꣢꣯ । व꣡स्तोः꣢꣯ । अ꣡ह꣢꣯ । द्यु꣡भिः꣢꣯ ॥६३२॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में पुनः सूर्य और परमात्मा का वर्णन है।
यह सूर्य वा परमात्मा (त्रिंशद् धाम) मास के तीसों दिन-रातों में (वि राजति) विशेष रूप से भासित होता है। उस (पतङ्गाय) अक्ष-परिभ्रमण करनेवाले सूर्य के लिए वा कर्मण्य परमात्मा के लिए अर्थात् उनका गुण-कर्म-स्वरूप वर्णन करने के लिए (वाक्) वाणी (धीयते) प्रयुक्त की जाती है। वह सूर्य और परमात्मा (प्रतिवस्तोः) प्रतिदिन (अह) ही (द्युभिः) किरणों वा तेजों से, सबको प्रकाशित करता है ॥६॥ इस मन्त्र में श्लेषालङ्कार है ॥६॥
जैसे सूर्य प्रतिदिन द्युलोक, अन्तरिक्षलोक और भूलोक में प्रकाशित होता है, वैसे ही परमात्मा भी अपनी कृतियों से सर्वत्र यश से भासमान है। उस सूर्य और परमात्मा के गुण-कर्म आदि वर्णन करके लाभ सबको प्राप्त करने उचित हैं ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ पुरनपि सूर्यः परमात्मा च वर्ण्यते।
एष सूर्यः परमात्मा वा (त्रिंशद् धाम) मासस्य त्रिंशत्संख्यकेष्वपि अहोरात्रेषु (वि राजति) विशेषेण भासमानो भवति। त्रिंशद् धाम इत्यत्र ‘कालाध्वनोरत्यन्तसंयोगे। अ० २।३।५’ इति द्वितीया। धाम इत्यत्र ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शिलोपः। तस्मै (पतङ्गाय) अक्षपरिभ्रमणशीलाय सूर्याय, कर्मयोगिने परमात्मने वा। पतति गच्छतीति पतङ्गः ‘पतेरङ्गच् पक्षिणि२। उ० १।११९’ इति पत धातोः अङ्गच् प्रत्ययः। चित्त्वादन्तोदात्तत्वम्। (वाक्) वाणी (धीयते) धार्य्यते, वाचा तद्गुणकर्मस्वरूपं वर्ण्यते इत्यर्थः। स सूर्यः परमात्मा च (प्रतिवस्तोः) प्रतिदिनम्। वस्तोः इत्यहर्नामसु पठितम्। निघं० १।९। (अह) एव (द्युभिः) किरणैः तेजोभिर्वा, सर्वं प्रकाशयति इति शेषः ॥६॥३ अत्र श्लेषालङ्कारः ॥६॥
यथा सूर्यः प्रतिदिनं दिव्यन्तरिक्षे भुवि च प्रकाशते, तथा परमात्मापि स्वकृतिभिः सर्वत्र यशसा भासते। तस्य सूर्यस्य परमात्मनश्च गुणकर्मादिकमुपवर्ण्य लाभाः सर्वैः प्राप्तव्याः ॥६॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
