वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166

अ꣣स्य꣢ प्रे꣣षा꣢ हे꣣म꣡ना꣢ पू꣣य꣡मा꣢नो दे꣣वो꣢ दे꣣वे꣢भिः꣣ स꣡म꣢पृक्त꣢ र꣡स꣢म् । सु꣣तः꣢ प꣣वि꣢त्रं꣣ प꣡र्ये꣢ति꣣ रे꣡भ꣢न्मि꣣ते꣢व꣣ स꣡द्म꣢ पशु꣣म꣢न्ति꣣ हो꣡ता꣢ ॥५२६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् । सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥५२६॥

मन्त्र उच्चारण
पद पाठ

अ꣣स्य꣢ । प्रे꣣षा꣢ । हे꣣म꣡ना꣢ । पू꣣य꣡मा꣢नः । दे꣣वः꣢ । दे꣣वे꣡भिः꣣ । सम् । अ꣣पृक्त । र꣡स꣢꣯म् । सु꣣तः꣢ । प꣣वि꣢त्र꣢म् । प꣡रि꣢꣯ । ए꣣ति । रे꣡भ꣢꣯न् । मि꣣ता꣢ । इ꣣व । स꣡द्म꣢꣯ । प꣣शुम꣡न्ति꣢ । हो꣡ता꣢꣯ ॥५२६॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 526 | (कौथोम) 6 » 1 » 4 » 4 | (रानायाणीय) 5 » 6 » 4


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में आत्मा और परमात्मा का विषय वर्णित है।

पदार्थान्वयभाषाः -

(अस्य) इस सौम्य ज्योतिवाले सोम परमात्मा की (प्रेषा) प्रेरणा से। और (हेमना) ज्योति से (पूयमानः) पवित्र किया जाता हुआ (देवः) द्युतिमान् आत्मा (देवेभिः) मनसहित ज्ञानेन्द्रियों के साथ मिलकर (रसम्) आनन्द को (समपृक्त) अपने अन्दर संपृक्त करता है। (सुतः) ध्यान द्वारा अभिषुत परमात्मारूप सोम (रेभन्) कर्तव्य का उपदेश करता हुआ (पवित्रम्) पवित्र मन में (पर्येति) पहुँचता है, (इव) जैसे (होता) होता नामक ऋत्विज् (पशुमन्ति) पशु-युक्त (मिता) निर्मित (सद्म) गो-सदनों में दूध, घृत आदि लाने के लिए जाता है ॥४॥ इस मन्त्र में उपमालङ्कार है ॥४॥

भावार्थभाषाः -

उपासकों के अन्तःकरण में प्रकट हुआ परमेश्वर उन्हें पवित्र और तेजस्वी बना देता है ॥४॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथात्मपरमात्मविषयमाह।

पदार्थान्वयभाषाः -

(अस्य) सौम्यज्योतिषः परमात्मनः (प्रेषा) प्रेरणया (हेमना) ज्योतिषा च। अत्र हेम्ना इति प्राप्ते सर्वेषां विधीनां छन्दसि विकल्पनात्, ‘अल्लोपोऽनः’ इति प्राप्तः अकारलोपो न भवति। (पूयमानः) पवित्रीक्रियमाणः (देवः) द्योतमानः आत्मा (देवेभिः) मनःसहितैः ज्ञानेन्द्रियैः सह संभूय (रसम्) आनन्दम् (समपृक्त) स्वात्मनि संपृणक्ति। (सुतः) ध्यानद्वारा अभिषुतः परमात्मसोमः (रेभन्) कर्तव्यमुपदिशन्। रेभृ शब्दे भ्वादिः। (पवित्रम्) मनोरूपं दशापवित्रम् (पर्येति) परिगच्छति, (इव) यथा (होता) होतृनामकः ऋत्विक् (पशुमन्ति) पशुयुक्तानि (मिता) मितानि निर्मितानि (सद्म) सद्मानि गृहाणि पयोघृताद्यानयनाय गच्छति तद्वत्। मिता, सद्म इत्युभयत्र ‘शेश्छन्दसि बहुलम्’ अ० ६।१।७० इति शसः शेर्लोपः ॥४॥ अत्रोपमालङ्कारः ॥४॥

भावार्थभाषाः -

उपासकानामन्तःकरणे प्रकटितः परमेश्वरस्तान् पवित्रांस्तेजस्विनश्च विदधाति ॥४॥

टिप्पणी: १. ऋ० ९।९७।१, साम० १३९९।


Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609