Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
त्वे꣡ अ꣢ग्ने स्वाहुत प्रि꣣या꣡सः꣢ सन्तु सू꣣र꣡यः꣢ । य꣣न्ता꣢रो꣣ ये꣢ म꣣घ꣡वा꣢नो꣣ ज꣡ना꣢नामू꣣र्वं꣡ दय꣢꣯न्त꣣ गो꣡ना꣢म् ॥३८॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानामूर्वं दयन्त गोनाम् ॥३८॥
त्वे꣣ इति꣢ । अ꣣ग्ने । स्वाहुत । सु । आहुत । प्रिया꣡सः꣢ । स꣣न्तु । सूर꣡यः꣢ । य꣣न्ता꣡रः꣢ । ये । म꣣घ꣡वा꣢नः । ज꣡ना꣢꣯नाम् । ऊ꣣र्व꣢म् । दय꣢꣯न्त । गो꣡ना꣢꣯म् ॥३८॥
हिन्दी : आचार्य रामनाथ वेदालंकार
कौन लोग परमात्मा के प्रिय हों, यह कहते हैं।
हे (स्वाहुत) श्रद्धारसों की हवियों से सम्यक् आहुतिप्राप्त (अग्ने) तेजोमय परमात्मन् ! आपके (सूरयः) स्तोता विद्वान् जन (त्वे) आपकी दृष्टि में (प्रियासः) प्रिय (सन्तु) होवें, (मघवानः) लौकिक एवं आध्यात्मिक धनों से सम्पन्न (ये) जो (जनानाम्) मनुष्यों के (यन्तारः) शुभ एवं अशुभ कर्मों में नियन्त्रणकर्ता होते हुए (गोनाम्) चक्षु आदि इन्द्रियों के (ऊर्वम्) हिंसक दोष को (दयन्त) नष्ट करते हैं, अथवा (गोनाम्) वेदवाणियों के (ऊर्वम्) समूह को (दयन्त) अन्यों को प्रदान करते हैं; अथवा (गोनाम्) गायों की (ऊर्वम्) गोशाला की (दयन्त) रक्षा करते हैं ॥४॥
जो विद्वान् श्रद्धालु लौकिक और आध्यात्मिक सब प्रकार के धन को उपार्जित कर, योग्य होकर, लोगों का नियन्त्रण करते हैं, अपने और दूसरों के इन्द्रिय-दोषों को दूर करते हैं, वेद-वाणियों का प्रसार करते हैं और अमृत प्रदान करनेवाली गायों की रक्षा करते हैं, वे ही परमात्मा के प्रिय होते हैं ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ के जनाः परमात्मनः प्रियाः सन्त्वित्याह।
हे (स्वाहुत) श्रद्धा-रसानां हविर्भिः सम्यगाहुत (अग्ने) तेजोमय परमात्मन् ! ते (सूरयः) स्तोतारो विद्वांसः। सूरिरिति स्तोतृनाम। निघं० ३।१६। (त्वे) त्वयि तव दृष्टौ। युष्मच्छब्दात् सप्तम्येकवचने। सुपां सुलुक्० अ० ७।१।३९ इति विभक्तेः शे आदेशः। (प्रियासः) प्रियाः। आज्जसेरसुक् अ० ७।१।५० इति जसोऽसुगागमः। (सन्तु) भवन्तु, (मघवानः) लौकिकाध्यात्मिकधनसम्पन्नाः (ये) सूरयः (जनानाम्) मानवानाम् (यन्तारः) सदसत्कर्मसु नियन्त्रणकर्तारः सन्तः (गोनाम्) गवाम् चक्षुरादीनामिन्द्रियाणाम्। पादान्तत्वाद् गोः पादान्ते अ० ७।१।५७ इति नुट्। (ऊर्वम्) हिंसकं दोषम्। उर्वी हिंसार्थः। (दयन्त) हिंसन्ति अपसारयन्ति। दय दानगतिरक्षणहिंसादानेषु, लडर्थे लङ्, बहुलं छन्दस्यमाङ्योगेऽपि।’ अ० ६।४।७५ इत्यडागमाभावः। यद्वा, (गोनाम्) वेदगिराम् (ऊर्वम्)२ समूहम् (दयन्त) अन्येभ्यः प्रयच्छन्ति, वेदार्थान् वेदानुकूलकर्माणि च लोकेषु प्रसारयन्तीत्यर्थः। यद्वा, (गोनाम् धेनूनाम् (ऊर्वम्) गोष्ठम् (दयन्त) रक्षन्ति ॥४॥३
ये विद्वांसः श्रद्धालवो जना लौकिकमाध्यात्मिकं च सर्वविधं धनं समुपार्ज्य योग्याः सन्तो जनान् नियच्छन्ति, स्वात्मनः परेषां चेन्द्रियकल्मषाण्यपहरन्ति, वेदगिरः प्रसारयन्ति, अमृतप्रदात्रीर्गाश्च रक्षन्ति, त एव परमात्मनः प्रिया जायन्ते ॥४॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
