वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166

मा꣡ चि꣢द꣣न्य꣡द्वि श꣢꣯ꣳसत꣣ स꣡खा꣢यो꣣ मा꣡ रि꣢षण्यत । इ꣢न्द्र꣣मि꣡त्स्तो꣢ता꣣ वृ꣡ष꣢ण꣣ꣳ स꣡चा꣢ सु꣣ते꣡ मुहु꣢꣯रु꣣क्था꣡ च꣢ शꣳसत ॥२४२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मा चिदन्यद्वि शꣳसत सखायो मा रिषण्यत । इन्द्रमित्स्तोता वृषणꣳ सचा सुते मुहुरुक्था च शꣳसत ॥२४२॥

मन्त्र उच्चारण
पद पाठ

मा꣢ । चि꣣त् । अन्य꣢त् । अ꣣न् । य꣢त् । वि । शँ꣣सत । स꣡खा꣢꣯यः । स । खा꣣यः । मा꣢ । रि꣣षण्यत । इ꣡न्द्र꣢꣯म् । इत् । स्तो꣣त । वृ꣡ष꣢꣯णम् । स꣡चा꣢꣯ । सु꣣ते꣢ । मु꣡हुः꣢꣯ । उ꣣क्था꣢ । च꣣ । शँसत ॥२४२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 242 | (कौथोम) 3 » 1 » 5 » 10 | (रानायाणीय) 3 » 1 » 10


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में एक परमेश्वर ही सबके द्वारा उपासनीय है, इस विषय का प्रतिपादन है।

पदार्थान्वयभाषाः -

हे (सखायः) मित्रो ! तुम (अन्यत्) दूसरी किसी वस्तु, पत्थर की मूर्ति, नदी, पर्वत आदि की (मा चित्) कभी मत (वि शंसत) उपास्य रूप में पूजा करो, (मा रिषण्यत) जो उपासनीय नहीं हैं, उनकी उपासना करके हानि प्राप्त मत करो। (सुते) ज्ञान, कर्म और भक्ति का रस निष्पादित होनेपर (सचा) साथ मिलकर (वृषणम्) सुखवर्षक (इन्द्रम् इत्) परमेश्वर की ही (स्तोत) स्तुति-उपासना करो और उसके प्रति (मुहुः) पुनः-पुनः (उक्था च) स्तोत्रों का भी (शंसत) गान करो ॥१०॥

भावार्थभाषाः -

परिवार, समाज, राष्ट्र और जगत् में जो सम्मान के योग्य हैं, उनका सम्मान तो करना ही चाहिए, किन्तु उनमें से किसी की भी परमेश्वर के रूप में पूजा नहीं करनी चाहिए, न ही नदी, वृक्ष, पर्वत आदि जड़ पदार्थों की पूजा करनी चाहिए। इन्द्र आदि नामों से वेदों में प्रसिद्ध सुखवर्षी एक जगदीश्वर ही पुनः-पुनः स्तुति, प्रार्थना, अर्चना और उपासना करने योग्य है ॥१०॥ इस दशति में मनुष्यों को इन्द्र की स्तुति, अर्चना आदि के लिए प्रेरणा करने, उससे ऐश्वर्य आदि की प्रार्थना करने और इन्द्र के सहचर मरुतों का आह्वान करने के कारण इस दशति के विषय की पूर्व दशति के विषय के साथ संगति जाननी चाहिए ॥ तृतीय प्रपाठक में प्रथम अर्ध की पञ्चम दशति समाप्त ॥ तृतीय अध्याय में प्रथम खण्ड समाप्त ॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

एकः परमेश्वर एव सर्वैरुपासनीय इत्याह।

पदार्थान्वयभाषाः -

(सखायः) हे समानख्यानाः सुहृदः ! यूयम् (अन्यत्) इतरत् किमपि प्रस्तरप्रतिमानदीशैलादिकम् (मा चित्) नैव (विशंसत)उपास्यत्वेन अर्चत। शंसतिः अर्चतिकर्मा। निघं० ३।१४। (मा रिषण्यत२) अनुपास्यानामुपासनेन रिष्टा हिंसिता न भवत। रिष हिंसायाम् धातोर्निष्ठायां रिष्ट इति जाते, रिष्टम् आत्मन इच्छति रिषण्यति। क्यचि ‘दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति। अ० ७।४।३६’ इति रिष्टस्य रिषण्भावो निपात्यते। (सुते) ज्ञानकर्मभक्तीनां रसेऽभिषुते सति (सचा) संभूय। सचा सहेत्यर्थः। निरु० ५।५। (वृषणम्) सुखवर्षकम् (इन्द्रम् इत्) परमेश्वरमेव (स्तोत) उपाध्वम्। स्तुत इति प्राप्ते ‘तप्तनप्तनथनाश्च। अ० ७।१।४५’ इति तस्य तबादेशः, तस्य च पित्त्वान्ङिद्वत्त्वाभावे गुणनिषेधो न। संहितायाम् ‘द्व्यचोऽस्तिङः। अ० ६।३।१३५’ इति दीर्घः। (मुहुः) पुनः पुनः (उक्था च)स्तोत्राणि च। उक्था उक्थानि। ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शेर्लोपः। (शंसत) उच्चारयत, गायत ॥१०॥

भावार्थभाषाः -

परिवारे समाजे राष्ट्रे जगति वा ये सम्मानयोग्याः सन्ति तेषां सम्मानस्तु विधेय एव, परं तेषु कश्चिदपि परमेश्वरत्वेन न पूजनीयः। नापि नदीवृक्षपर्वतादीनां जडपदार्थानां पूजा विधेया, किन्तु इन्द्रादिनामभिर्वेदेषु ख्यातः सुखवर्षक एको जगदीश्वर एव मुहुर्मुहुः स्तोतव्यः प्रार्थनीयोऽर्चनीय उपासनीयश्च ॥१०॥ अत्रेन्द्रस्य स्तुत्यर्चनाद्यर्थं जनानां प्रेरणात्, ततो भगादिप्रार्थनात्, तत्सहचराणां मरुतां चाह्वानादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिर्वेद्या ॥ इति तृतीये प्रपाठके प्रथमार्धे पञ्चमी दशतिः। इति तृतीयेऽध्याये प्रथमः खण्डः।

टिप्पणी: १. ऋ० ८।१।१, साम० १३६०, अथ० २०।८५।१ २. मा रिषण्यत क्षीणा मा भवत—इति भ०। अन्यदीयस्तोत्रोच्चारेण वृथोपक्षीणा मा भवत—इति सा०।


Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609