वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
देवता: अग्निः ऋषि: सुपर्णः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

अ꣣भि꣢ वा꣣जी꣢ वि꣣श्व꣡रू꣢पो ज꣣नि꣡त्र꣢ꣳ हि꣣र꣢ण्य꣣यं बि꣢भ्र꣣द꣡त्क꣢ꣳ सुप꣣र्णः꣢ । सू꣡र्य꣢स्य भा꣣नु꣡मृ꣢तु꣣था꣡ वसा꣢꣯नः꣣ प꣡रि꣢ स्व꣣यं꣡ मेध꣢꣯मृ꣣ज्रो꣡ ज꣢जान ॥१८४३

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि वाजी विश्वरूपो जनित्रꣳ हिरण्ययं बिभ्रदत्कꣳ सुपर्णः । सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान ॥१८४३

मन्त्र उच्चारण
पद पाठ

अ꣣भि꣢ । वा꣣जी꣢ । वि꣣श्व꣡रू꣢पः । वि꣣श्व꣢ । रू꣣पः । ज꣡नित्र꣢म् । हि꣣रण्य꣡य꣢म् । बि꣡भ्र꣢꣯त् । अ꣡त्क꣢꣯म् । सु꣣पर्णः꣢ । सु꣣ । प꣢र्णः । सू꣡र्य꣢꣯स्य । भा꣣नु꣢म् । ऋ꣣तुथा꣢ । व꣡सा꣢꣯नः । प꣡रि꣢꣯ । स्व꣣य꣢म् । मे꣡ध꣢꣯म् । ऋ꣣ज्रः꣢ । ज꣣जान ॥१८४३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1843 | (कौथोम) 9 » 2 » 12 » 1 | (रानायाणीय) 20 » 7 » 4 » 1


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में अग्नि नाम से जगदीश्वर के गुण-कर्मों का वर्णन है।

पदार्थान्वयभाषाः -

(वाजी) बलवान् (विश्वरूपः) सब रूपों को देनेवाला, (सुपर्णः) श्रेष्ठ पालनकर्ता, (ऋज्रः) सर्वव्यापक वह अग्निनामक परमेश्वर (जनित्रम्) वृष्टि के उत्पादक, (हिरण्ययम्) सुनहरे (अत्कम्) विद्युद्रूप वज्र को (बिभ्रत्) धारण करता हुआ, (ऋतुथा) ऋतुओं के अनुकूल (सूर्यस्य) सूर्य के (भानुम्) तेज को (वसानः) बसाता हुआ (स्वयम्) अपने आप (मेघम्) सृष्टि-यज्ञ को (जजान) चला रहा है ॥१॥

भावार्थभाषाः -

संसार में जो कुछ भी प्राकृतिक घटना-चक्र चल रहा है, उस सबको परमेश्वर ही सञ्चालित करता है ॥१॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

प्रथमे मन्त्रेऽग्निनाम्ना जगदीश्वरस्य गुणकर्माणि वर्णयति।

पदार्थान्वयभाषाः -

(वाजी) बलवान् (विश्वरूपः) विश्वं रूपं यस्मात् सः, (सुपर्णः) सुपालकः, (ऋज्रः) सर्वगतः सोऽग्निः परमेश्वरः। [अर्जति गच्छतीति ऋज्रः। ऋज गत्यादिषु, भ्वादिः। ‘ऋज्रेन्द्राग्र०’ उ० २।२९ इति निपातः।] जनित्रम् वृष्ट्युत्पादकम्, (हिरण्ययम्) हिरण्मयम् (अत्कम्) विद्युद्वज्रम्। [अत्क इति वज्रनाम। निघं० २।२] (बिभ्रत्) धारयन्, (ऋतुथा) ऋत्वनुकूलम् (सूर्यस्य) आदित्यस्य (भानुम्) तेजः (वसानः) निवासयन् (स्वयम्) स्वात्मना (मेघम्) सृष्टियज्ञम् (जजान) सञ्चालयति ॥१॥

भावार्थभाषाः -

जगति यत्किञ्चिदपि प्राकृतिकं घटनाचक्रं प्रवर्तते तत्सर्वं परमेश्वरकृतमेव ॥१॥



Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609