वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166

यो꣢ जा꣣गा꣢र꣣ त꣡मृचः꣢꣯ कामयन्ते꣣ यो꣢ जा꣣गा꣢र꣣ त꣢मु꣣ सा꣡मा꣢नि यन्ति । यो꣢ जा꣣गा꣢र꣣ त꣢म꣣य꣡ꣳ सोम꣢꣯ आह꣣ त꣢वा꣣ह꣡म꣢स्मि स꣣ख्ये꣡ न्यो꣢काः ॥१८२६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति । यो जागार तमयꣳ सोम आह तवाहमस्मि सख्ये न्योकाः ॥१८२६॥

मन्त्र उच्चारण
पद पाठ

यः꣢ । जा꣣गा꣡र꣢ । तम् । ऋ꣡चः꣢꣯ । का꣢मयन्ते । यः꣢ । जा꣣गा꣡र꣢ । तम् । उ꣣ । सा꣡मा꣢꣯नि । य꣣न्ति । यः꣢ । जा꣣गा꣡र꣢ । तम् । अ꣣य꣢म् । सो꣡मः꣢꣯ । आ꣣ह । त꣡व꣢꣯ । अ꣣ह꣢म् । अ꣣स्मि । सख्ये꣢ । स꣡ । ख्ये꣢ । न्यो꣢काः । नि । ओ꣣काः ॥१८२६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1826 | (कौथोम) 9 » 2 » 5 » 1 | (रानायाणीय) 20 » 6 » 4 » 1


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

जागरण का महत्त्व वर्णित करते हैं।

पदार्थान्वयभाषाः -

सब विद्वानों के मध्य में (यः) जो मनुष्य (जागार) जागरूक होता है (तम्) उसे (ऋचः) ऋचाएँ (कामयन्ते) चाहती हैं। (यः) जो मनुष्य (जागार) जागरूक होता है (तम् उ) उसी को (सामानि) साम-मन्त्र वा साम-गान (यन्ति) सहायता के लिए प्राप्त होते हैं। (यः) जो मनुष्य (जागार) जागरूक होता है (तम्) उसे (अयं सोमः) यह जगदीश्वर (आह) कहता है कि (अहम्) मैं (तव सख्ये) तेरी मित्रता में (न्योकाः) घर बनाये हुए (अस्मि) हूँ ॥१॥

भावार्थभाषाः -

मनुष्यों में जो अविद्या, आलस्य, मोह आदि की नींद को छोड़कर जाग जाता है, वही बाह्य जीवन और अध्यात्म-जीवन में सफल होता है ॥१॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र जागरणस्य महत्त्वमाह।

पदार्थान्वयभाषाः -

विश्वेषु देवेषु विद्वत्सु मध्ये (यः) यो जनः (जागार) जागरूको भवति (तम् ऋचः) ऋङ्मन्त्राः (कामयन्ते) अभिलषन्ति, (यः) यो जनः (जागार) जागरूको भवति (तम् उ) तमेव (सामानि) साममन्त्राः सामगानानि वा (यन्ति) साहाय्याय प्राप्नुवन्ति। (यः) यो जनः (जागार) जागरूको भवति (तम् अयं सोमः) एष जगदीश्वरः (आह) ब्रूते यत् (अहम् तव सख्ये) त्वदीये सखित्वे (न्योकाः) कृतगृहः (अस्मि) वर्ते ॥१॥२

भावार्थभाषाः -

जनेषु योऽविद्यालस्यमोहादिनिद्रां विहाय जागर्ति स एव बाह्यजीवनेऽध्यात्मजीवने च सफलो जायते ॥१॥



Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609