Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
प्र꣡ सो अ꣢꣯ग्ने꣣ त꣢वो꣣ति꣡भिः꣢ सु꣣वी꣡रा꣢भिस्तरति꣣ वा꣡ज꣢कर्मभिः । य꣢स्य꣣ त्व꣢ꣳ स꣣ख्य꣡मावि꣢꣯थ ॥१८२२॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । यस्य त्वꣳ सख्यमाविथ ॥१८२२॥
प्रः꣢ । सः । अ꣣ग्ने । त꣡व꣢꣯ । ऊ꣣ति꣡भिः꣢ । सु꣣वी꣡रा꣢भिः । सु꣣ । वी꣡रा꣢꣯भिः । त꣣रति । वा꣡ज꣢꣯कर्मभिः । वा꣡ज꣢꣯ । क꣣र्मभिः । य꣡स्य꣢꣯ । त्वम् । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । आ꣡वि꣢꣯थ ॥१८२२॥
हिन्दी : आचार्य रामनाथ वेदालंकार
प्रथम ऋचा की व्याख्या पूर्वार्चिक में १०८ क्रमाङ्क पर हो चुकी है। परमात्मा की मैत्री का महत्त्व वर्णन करते हैं।
हे (अग्ने) अग्रनायक जगदीश्वर ! (सः) वह मनुष्य (सुवीराभिः) श्रेष्ठ वीरों को प्राप्त करानेवाली, (वाजकर्मभिः) बल एवम् उत्साह उत्पन्न करनेवाली (तव ऊतिभिः) आपकी रक्षाओं से (प्र तिरति) वृद्धि पा लेता है अथवा दुःखों को सर्वथा तर जाता है, (यस्य) जिसकी (त्वम्) महाबली आप (सख्यम्) मित्रता को (आविथ) स्वीकार कर लेते हो ॥१॥
कौन उसे बाधा पहुँचाने वा दुःख देने में समर्थ हो सकता है, जिसका जगदीश सखा हो ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
तत्र प्रथमा ऋक् पूर्वार्चिके १०८ क्रमाङ्के व्याख्यातपूर्वा। परमात्मनः सख्यस्य महत्त्वं वर्णयति।
हे (अग्ने) अग्रनायक जगदीश्वर ! (सः) असौ जनः (सुवीराभिः) श्रेष्ठाः वीराः प्राप्यन्ते याभिः ताभिः (वाजकर्मभिः) बलोत्साहकारिणीभिः (तव ऊतिभिः) त्वदीयाभिः रक्षाभिः (प्र तिरति) प्रवर्द्धते, दुःखानि अत्यन्तं तरति वा, यस्य जनस्य (त्वम्) महाबलः (सख्यम्) मैत्रीम् (आविथ) प्राप्नोषि, स्वीकरोषि ॥१॥
कस्तं बाधितुं दुःखयितुं वा प्रभवेद् यस्य खलु जगदीशः सखा ॥१॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
