Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
ए꣡न्द्र꣢ याहि꣣ ह꣡रि꣢भि꣣रु꣢प꣣ क꣡ण्व꣢स्य सुष्टु꣣ति꣢म् । दि꣣वो꣢ अ꣣मु꣢ष्य꣣ शा꣡स꣢तो꣣ दि꣡वं꣢ य꣣य꣡ दि꣢वावसो ॥१८०७॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१८०७॥
आ꣢ । इ꣣न्द्र । याहि । ह꣡रि꣢꣯भिः । उ꣡प꣢꣯ । क꣡ण्व꣢꣯स्य । सु꣣ष्टुति꣢म् । सु꣣ । स्तुति꣢म् । दि꣣वः꣢ । अ꣣मु꣡ष्य꣢ । शा꣡स꣢꣯तः । दि꣡व꣢꣯म् । य꣣य꣢ । दि꣣वावसो । दिवा । वसो ॥१८०७॥
हिन्दी : आचार्य रामनाथ वेदालंकार
प्रथम ऋचा पूर्वार्चिक में ३४८ क्रमाङ्क पर व्याख्यात हो चुकी है। यहाँ उपासक जगदीश्वर को पुकार रहा है।
हे (इन्द्र) जगदीश्वर ! आप (हरिभिः) आनन्द-रसों के साथ (कण्वस्य) मेधावी उपासक की (सुष्टुतिम्) उत्कृष्ट स्तुति में (उप-आयाहि) आओ। हे (दिवावसो) दीप्तिधन जगदीश ! (दिवः) तेजोमयी देह-रूप अयोध्या पुरी के (शासतः) शासक (अमुष्य) इस मेधावी उपासक की (दिवम्) तेजोमयी देह-पुरी में, आप (यय) पहुँचो ॥१॥
जैसे परमेश्वर ब्रह्माण्ड का शासक है, वैसे ही जीवात्मा देह का शासक है। वह चक्रवर्त्ती सम्राट् जगदीश्वर स्तोता की देहपुरी में आकर आतिथ्य स्वीकार करे ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
तत्र प्रथमा ऋक् पूर्वार्चिके ३४८ क्रमाङ्के व्याख्यातपूर्वा। अत्रोपासकेन जगदीश्वर आहूयते।
हे (इन्द्र) जगदीश्वर ! त्वम् (हरिभिः) आनन्दरसरूपैः सोमरसैः सह [हरिः सोमः। निरु० ४।१९] (कण्वस्य) मेधाविनः उपासकस्य। [कण्व इति मेधाविनाम। निघं० ३।१५।] (सुष्टुतिम्) शोभनां स्तुतिम् (उप-आ-याहि) उपागच्छ। हे (दिवावसो) दीप्तिधन जगदीश ! (दिवः) द्योतमानायाः देहरूपाया अयोध्यापुर्याः (शासतः) शासकस्य (अमुष्य) मेधाविनः उपासकस्य (दिवम्) द्योतमानां देहपुरीम्, त्वम् (यय२) गच्छ। [या प्रापणे अदादिः, छान्दसः शपः श्लुः, ततो लोडन्तं मध्यमैकवचने छान्दसं रूपम्। ‘लोट् च’ अ० ८।१।५२ इति निघातप्रतिषेधः। देहपुर्या अयोध्येति नाम। यथाह श्रुतिः—अ॒ष्टाच॑क्रा॒ नव॑द्वारा दे॒वानां॒ पुर॑यो॒ध्या (अथ० १०।२।३१) इति] ॥१॥
यथा परमेश्वरो ब्रह्माण्डस्य शासकस्तथा जीवात्मा देहस्य शासकः। स चक्रवर्ती सम्राड् जगदीश्वरः स्तोतुर्देहपुरं समागम्यातिथ्यं स्वीकरोतु ॥१॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
