Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
श꣣शमान꣡स्य꣢ वा नरः꣣ स्वे꣡द꣢स्य सत्यशवसः । वि꣣दा꣡ काम꣢꣯स्य꣣ वे꣡न꣢तः ॥१५९४॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)शशमानस्य वा नरः स्वेदस्य सत्यशवसः । विदा कामस्य वेनतः ॥१५९४॥
श꣣शमान꣡स्य꣢ । वा꣣ । नरः । स्वे꣡द꣢꣯स्य । स꣣त्यशवसः । सत्य । शवसः । विद꣢ । का꣡म꣢꣯स्य । वे꣡न꣢꣯तः ॥१५९४॥
हिन्दी : आचार्य रामनाथ वेदालंकार
आगे एक ऋचावाले सूक्त में विद्वान् जनों को सम्बोधन है।
हे (नरः) नेता मरुतो ! विद्वान् लोगो ! तुम (शशमानस्य) शीघ्रता से प्रयत्न करते हुए, (स्वेदस्य) पसीने से तर-बतर शरीरवाले, (सत्यशवसः) सत्य बलवाले (वेनतः वा) और महत्वाकाङ्क्षा से युक्त मनुष्य के (कामस्य) मनोरथ को (विद) जानो और पूर्ण करो ॥१॥
परिश्रम के पसीने से नहाये शरीरवाले, सत्य विज्ञानवाले, सत्य बलवाले और सत्य कर्मवाले मनुष्य की ही महत्वाकाङ्क्षाएँ सिद्ध होती हैं, आलसी की नहीं ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अस्मिन्नेकर्चे सूक्ते विद्वांसो जनाः सम्बोध्यन्ते।
हे (नरः) नेतारः मरुतो विद्वांसो जनाः ! यूयम् (शशमानस्य) द्रुतगत्या प्रयतमानस्य। [शश प्लुतगतौ, भ्वादिः।] (स्वेदस्य) स्विन्नगात्रस्य, (सत्यशवसः) सत्यबलस्य, (वेनतः वा) महत्त्वाकाङ्क्षायुक्तस्य च जनस्य। [वेनतिः कान्तिकर्मा। निघं० २।६। वा इति समुच्चये। निरु० १।५।] (कामस्य) कामम् अभीप्सितम्। [अत्र कर्मणि षष्ठी।] (विद) जानीत, पूरयत च। [संहितायां द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इति दीर्घः] ॥१॥२
परिश्रमेण स्विन्नगात्रस्य सत्यविज्ञानस्य सत्यबलस्य सत्यकर्मण एव जनस्य महत्त्वाकाङ्क्षाः सिध्यन्ति, नालसस्य ॥१॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
