Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
भ꣣द्रं꣡ मनः꣢꣯ कृणुष्व वृत्र꣣तू꣢र्ये꣣ ये꣡ना꣢ स꣣म꣡त्सु꣢ सास꣣हिः꣢ । अ꣡व꣢ स्थि꣣रा꣡ त꣢नुहि꣣ भू꣢रि꣣ श꣡र्ध꣢तां व꣣ने꣡मा꣢ ते अ꣣भि꣡ष्ट꣢ये ॥१५६०॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः । अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये ॥१५६०॥
भ꣣द्र꣢म् । म꣡नः꣢꣯ । कृ꣣णुष्व । वृत्रतू꣡र्ये꣢꣯ । वृ꣣त्र । तू꣡र्ये꣢꣯ । ये꣡न꣢꣯ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । सा꣣सहिः꣢ । अ꣡व꣢꣯ । स्थि꣣रा꣢ । त꣣नुहि । भू꣡रि꣢꣯ । श꣡र्ध꣢꣯ताम् । व꣣ने꣡म । ते꣢ । अभि꣡ष्ट꣢ये ॥१५६०॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में मनुष्य को उद्बोधन दिया गया है।
हे मनुष्य ! तू (वृत्रतूर्ये) जिसमें उपद्रवियों का वध किया जाता है, ऐसे सङ्ग्राम में (मनः) अपने मन को (भद्रम्) भद्र (कृणुष्व) बना, (येन) जिस मन से, तू (समत्सु) युद्धों में (सासहिः) शत्रुओं के छक्के छुड़ानेवाला होता है। (शर्धताम्) उपद्रवी शत्रुओं के (भूरि) बहुत से (स्थिरा) स्थिर बलों को (अवतनुहि) नीचा दिखा दे। हम (ते) तेरी (अभिष्टये) अभीष्ट-प्राप्ति के लिए (वनेम) मिलकर प्रयत्न करें ॥२॥
भद्र मन से ही युद्ध करके ऐसा यत्न करना चाहिए कि शत्रु भी भद्र हो जाएँ, यदि भद्र न हों तो उन्हें विश्वहित के लिए बाँधकर कारागार में डाल दे या उनका वध कर दे ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ मानव उद्बोध्यते।
हे मनुष्य ! त्वम् (वृत्रतूर्ये) वृत्राणाम् उपद्रवकारिणां तूर्यं वधो यत्र तादृशे संग्रामे। [वृत्रतूर्यमिति संग्रामनाम। निघं० २।१७।] (मनः) स्वकीयं मानसम् (भद्रम्) शुभम् (कृणुष्व) कुरु, (येन) मनसा, त्वम् (समत्सु) युद्धेषु। [समत् इति संग्रामनाम। निघं० २।१७] (सासहिः) शत्रूणां पराजेता भवसि। (शर्धताम्) अभिभवतां शत्रूणाम्। [शृधु प्रसहने, चुरादिः।] (भूरि) भूरीणि (स्थिरा) स्थिराणि बलानि (अवतनुहि) अधः कुरु। [भूरि, स्थिरा इत्यत्र ‘शेश्छन्दसि बहुलम्।’ अ० ६।१।७० इति शेर्लोपः।]वयम् (ते) तव (अभिष्टये) अभीष्टये, अभीष्टप्राप्त्यै (वनेम) संगच्छेमहि। [अभीष्टये इति प्राप्ते ‘एमन्नादिषु छन्दसि पररूपं वाच्यम्’। अ० ६।१।९४ वा० इति पररूपं जायते] ॥२॥
भद्रेणैव मनसा संग्रामं कृत्वा शत्रवोऽपि भद्राः स्युरिति यतनीयम्, नो चेद् भद्राः स्युस्तर्हि विश्वहिताय ते बन्धनीया व्यापादनीया वा ॥२॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
