वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166

अ꣡जी꣢जनो अमृत꣣ म꣡र्त्या꣢य꣣ क꣢मृ꣣त꣢स्य꣣ ध꣡र्म꣢न्न꣣मृ꣡त꣢स्य꣣ चा꣡रु꣢णः । स꣡दा꣢सरो꣣ वा꣢ज꣣म꣢च्छा꣣ स꣡नि꣢ष्यदत् ॥१५०८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अजीजनो अमृत मर्त्याय कमृतस्य धर्मन्नमृतस्य चारुणः । सदासरो वाजमच्छा सनिष्यदत् ॥१५०८॥

मन्त्र उच्चारण
पद पाठ

अ꣡जी꣢꣯जनः । अ꣣मृत । अ । मृत । म꣡र्त्या꣢꣯य । कम् । ऋ꣣त꣡स्य꣢ । ध꣡र्म꣢꣯न् । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । चा꣡रु꣢꣯णः । स꣡दा꣢꣯ । अ꣣सरः । वा꣡ज꣢꣯म् । अ꣡च्छ꣢꣯ । स꣡नि꣢꣯ष्यदत् ॥१५०८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1508 | (कौथोम) 7 » 1 » 7 » 3 | (रानायाणीय) 14 » 2 » 2 » 3


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

हे (अमृत) अमर सोम जगदीश्वर ! आपने (मर्त्याय) मनुष्य ले लिए (ऋतस्य धर्मन्) जल वा सत्यनियम के धारणकर्ता आकाश में (चारुणः) कल्याणकारी, (अमृतस्य) अमृतमय बादल वा सूर्य के (कम्) सुखकारी जल वा प्रकाश को (अजीजनः) उत्पन्न किया है। साथ ही (वाजम् अच्छ) बल प्राप्त कराने के लिए (सनिष्यदत्) प्रवृत्त होते हुए आप (सदा) हमेशा (असरः) धार्मिक उपासकों को प्राप्त होते हो ॥३॥

भावार्थभाषाः -

जगदीश्वर का हमारे प्रति कितना उपकार है कि वह हमारे लिए आकाश में जल बरसानेवाले बादल को और तेज के खजाने सूर्य को स्थापित करता है और वही सब विपदाओं तथा विघ्नों से मुकाबला करने के लिए हमें मनोबल भी देता है ॥३॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (अमृत) अमर सोम जगदीश्वर ! त्वम् (मर्त्याय) मानवाय (ऋतस्य धर्मन्) उदकस्य सत्यनियमस्य वा धारके आकाशे। [ऋतमिति उदकनाम सत्यनाम च। निघं० १।१२, ३।१०।] (चारुणः) कल्याणकरस्य (अमृतस्य) अमृतमयस्य पर्जन्यस्य आदित्यस्य वा (कम्) सुखकरं जलं प्रकाशं वा (अजीजनः) जनितवानसि। अपि च (वाजम् अच्छ) बलं प्रापयितुम् (सनिष्यदत्) प्रस्यन्दमानः त्वम् (सदा) सदैव (असरः) धार्मिकान् उपासकान् प्राप्नोषि। [सनिष्यदत्, स्यन्दू प्रस्रवणे धातोः‘दाधर्तिदर्धर्ति०।’ अ० ७।४।६५ इत्यनेन यङ्लुकि अभ्यासस्य निक् धातुसकारस्य च षत्वं निपात्यते] ॥३॥

भावार्थभाषाः -

जगदीश्वरस्यास्मान् प्रति कियानुपकारो यत् सोऽस्मभ्यं, गगने वृष्टिप्रदातारं पर्जन्यं तेजसां निधिं सूर्यं च स्थापयति स एव च सर्वा विपदो विघ्नांश्च प्रतिरोद्धुमस्मभ्यं मनोबलं प्रयच्छति ॥३॥



Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609