वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
देवता: सूर्यः ऋषि: विभ्राट् सौर्यः छन्द: जगती स्वर: निषादः काण्ड:

वि꣣भ्रा꣢ड् बृ꣣ह꣡त्पि꣢बतु सो꣣म्यं꣢꣫ मध्वायु꣣र्द꣡ध꣢द्य꣣ज्ञ꣡प꣢ता꣣व꣡वि꣢ह्रुतम् । वा꣡त꣢जूतो꣣ यो꣡ अ꣢भि꣣र꣡क्ष꣢ति꣣ त्म꣡ना꣢ प्र꣣जाः꣡ पि꣢पर्ति बहु꣣धा꣡ वि रा꣢꣯जति ॥१४५३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥१४५३॥

मन्त्र उच्चारण
पद पाठ

वि꣣भ्रा꣢ट् । वि꣣ । भ्रा꣢ट् । बृ꣣ह꣢त् । पि꣣बतु । सोम्य꣢म् । म꣡धु꣢꣯ । आ꣡युः꣢꣯ । द꣡ध꣢꣯त् । य꣣ज्ञ꣡प꣢तौ । य꣣ज्ञ꣢ । प꣣तौ । अ꣡वि꣢꣯ह्रुतम् । अ꣡वि꣢꣯ । ह्रु꣢तम् । वा꣡त꣢꣯जूतः । वा꣡त꣢꣯ । जू꣣तः । यः꣢ । अ꣡भिर꣢क्षति । अ꣣भि । र꣡क्ष꣢꣯ति । त्म꣡ना꣢꣯ । प्र꣣जाः꣢ । प्र꣣ । जाः꣢ । पि꣣पर्ति । बहुधा꣢ । वि । रा꣣जति ॥१४५३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1453 | (कौथोम) 6 » 3 » 5 » 1 | (रानायाणीय) 13 » 3 » 1 » 1


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ६२८ क्रमाङ्क पर परमात्मा के विषय में की जा चुकी है। यहाँ सूर्य के वर्णन द्वारा परमात्मा की महिमा का प्रकाशन है।

पदार्थान्वयभाषाः -

(विभ्राट्) विशेषरूप से भ्राजमान सूर्य (यज्ञपतौ) यजमान को (अविह्रुतम्) अकुटिल (आयुः) आयु (दधत्) प्रदान करता हुआ (बृहत्) विशाल (सोम्यम्) सोम आदि ओषधियों के रस से युक्त (मधु) जल को (पिबतु) पिये, (वातजूतः) सूत्रात्मक प्राण के द्वारा प्रेरित (यः) जो सूर्य (त्मना) अपने-आप (अभि रक्षति) सम्पूर्ण सौरमण्डल की रक्षा करता है, (प्रजाः) जड़-चेतन-रूप प्रजाओं को (पिपर्ति) पालित-पूरित करता है और (बहुधा) अनेक रूपों में (वि राजति) विराजमान होता है, क्योंकि प्रत्येक मास में नवीन-नवीन रूप धारण करता है ॥१॥

भावार्थभाषाः -

यह जगदीश्वर की ही महिमा है कि उसने वर्षा करनेवाला, बहुत उपकार करनेवाला तेज का गोला सूर्यलोक रचा है ॥१॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ६२८ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र सूर्यवर्णनमुखेन परमात्ममहिमानमाचष्टे।

पदार्थान्वयभाषाः -

(विभ्राट्) विशेषेण भ्राजमानः सूर्यः। [भ्राजृ दीप्तौ। विशेषेण भ्राजते इति विभ्राट्।] (यज्ञपतौ) यजमाने (अविह्रुतम्) अकुटिलम्। [ह्वृ कौटिल्ये भ्वादिः। ‘ह्रु ह्वरेश्छन्दसि।’ अ० ७।२।३१ इत धातोर्हुः आदेशः।] (आयुः) आयुष्यम् (दधत्) प्रयच्छन् (बृहत्) महत् (सोम्यम्) सोमाद्योषधिरसमयम्। [‘मये च।’ अ० ४।४।१३८ इति मयडर्थे यः प्रत्ययः] (मधु) उदकम्। [मधु इति उदकनामसु पठितम्। निघं० १।१२।] (पिबतु) आचामतु। (वातजूतः) वातेन सूत्रात्मकेन प्राणेन जूतः प्रेरितः (यः) सूर्यः (त्मना) आत्मना (अभि रक्षति) विश्वं सौरमण्डलम् परित्रायते, (प्रजाः) जडचेनात्मिकाः (पिपर्ति) पालयति पूरयति च, (बहुधा) अनेकधा (विराजति) विशेषण दीप्यते च, प्रतिमासं नवनवरूपधारणात्, [तथा चोच्यते ‘द्वादशः आदित्याः।’ काठ० सं० २१।५ इति] ॥१॥२

भावार्थभाषाः -

जगदीश्वरस्यैवायं महिमा यत् तेन वृष्टिकर्ता परमोपकर्त्ता तेजोगोलकः सूर्यलोको विरचित इति ॥१॥



Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609