वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
देवता: इन्द्रः ऋषि: भरद्वाजो बार्हस्पत्यः छन्द: बृहती स्वर: मध्यमः काण्ड:

अ꣣स्मा꣡अ꣢स्मा꣣ इद꣢꣫न्ध꣣सो꣡ऽध्व꣢र्यो꣣ प्र꣡ भ꣢रा सु꣣त꣢म् । कु꣣वि꣡त्स꣢मस्य꣣ जे꣡न्य꣢स्य꣣ श꣡र्ध꣢तो꣣ऽभि꣡श꣢स्तेरव꣣स्व꣡र꣢त् ॥१४४३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् । कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ॥१४४३॥

मन्त्र उच्चारण
पद पाठ

अ꣣स्मै꣢ । अ꣣स्मै । इ꣢त् । अ꣡न्ध꣢꣯सः । अ꣡ध्य꣢꣯र्यो । प्र । भ꣣र । सुत꣢म् । कु꣣वि꣢त् । स꣣मस्य । जे꣡न्य꣢꣯स्य । श꣡र्ध꣢꣯तः । अ꣣भि꣡श꣢स्तेः । अ꣣भि꣢ । श꣣स्तेः । अवस्व꣡र꣢त् । अ꣣व । स्व꣡र꣢꣯त् ॥१४४३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1443 | (कौथोम) 6 » 3 » 2 » 4 | (रानायाणीय) 13 » 1 » 2 » 4


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मोपासना का विषय है।

पदार्थान्वयभाषाः -

हे (अध्वर्यो) उपासना-यज्ञ के इच्छुक ! (अस्मै अस्मै इत्) इसी इन्द्र जगदीश्वर के लिए (अन्धसः) श्रद्धारूप सोम के (सुतम्) रस को (प्र भर) लाओ। वह इन्द्र जगदीश्वर (कुवित्) बहुत अधिक (समस्य) सब (जेन्यस्य) जीते जाने योग्य (शर्धतः) हिंसक शत्रुओं से की जानेवाली (अभिशस्तेः) हिंसा वा निन्दा से (अवस्वरत्) उद्धार कर देवे ॥४॥

भावार्थभाषाः -

परमेश्वर में श्रद्धा रखनेवाले मनुष्य की कोई भी हिंसा नहीं कर सकता, न ही उसे अपयश का पात्र बना सकता है ॥४॥ इस खण्ड में परमात्मा की उपासना का विषय वर्णित होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ तेरहवें अध्याय में प्रथम खण्ड समाप्त ॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मोपासनाविषयमाह।

पदार्थान्वयभाषाः -

हे (अध्वर्यो) उपासनायज्ञेच्छुक ! (अस्मै अस्मै इत्) अस्मै एव इन्द्राय जगदीश्वराय (अन्धसः) श्रद्धारूपस्य सोमस्य(सुतम्) रसम् (प्र भर) आनय। स च इन्द्रो जगदीश्वरः (कुवित्२) बहुशः। [कुवित् इति बहुनाम। निघं० ३।१।] (समस्य) सर्वस्य (जेन्यस्य) जेतुं योग्यस्य (शर्धतः) हिंसकस्य शत्रोः (अभिशस्तेः) हिंसनात् निन्दनात् वा (अवस्वरत्) उद्धरेत्। [स्वरतिः गतिकर्मा। निघं० २।१४।] ॥४॥३

भावार्थभाषाः -

परमेश्वरे श्रद्दधानं जनं कोऽपि हिंसितुमपकीर्त्या योजयितुं वा न शक्नोति ॥४॥ अस्मिन् खण्डे परमात्मोपासनाविषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥



Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609