Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
अ꣣ग्ने꣡ स्तोमं꣢꣯ मनामहे सि꣣ध्र꣢म꣣द्य꣡ दि꣢वि꣣स्पृ꣡शः꣢ । दे꣣व꣡स्य꣢ द्रविण꣣स्य꣡वः꣢ ॥१४०५॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः । देवस्य द्रविणस्यवः ॥१४०५॥
अ꣣ग्नेः꣢ । स्तो꣡म꣢꣯म् । म꣣नामहे । सिध्र꣢म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । दि꣣विस्पृ꣡शः꣢ । दि꣣वि । स्पृ꣡शः꣢꣯ । दे꣣व꣡स्य꣢ । द्र꣣विणस्य꣡वः꣢ ॥१४०५॥
हिन्दी : आचार्य रामनाथ वेदालंकार
प्रथम मन्त्र में परमात्मा की स्तुति का विषय है।
(द्रविणस्यवः) धन और बल की कामनावाले हम (अद्य) आज (दिविस्पृशः) तेज में प्रवेश करानेवाले, (देवस्य) तेजस्वी (अग्नेः)अग्रनायक परमात्मा के (सिध्रम्) स्वभाव-सिद्ध (स्तोमम्) गुण-समूह का (मनामहे) बार-बार गान करते हैं ॥१॥
परमेश्वर की उपासना से और उसके गुणगान से मनुष्य आध्यात्मिक ऐश्वर्य तथा आत्मबल प्राप्त कर लेता है ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
तत्रादौ परमात्मस्तुतिविषयमाह।
(द्रविणस्यवः) धनबलकामाः वयम्। [द्रविणः धनं बलं वा कामयन्ते ये ते द्रविणस्यवः। द्रविणम् शब्दाद् आत्मन इच्छायामर्थे क्यचि ‘क्याच्छन्दसि’ अ० ३।२।१७० इति उ प्रत्ययः।] (अद्य) अस्मिन् दिने (दिविस्पृशः) दिवि तेजसि स्पर्शयति प्रवेशयति यः तस्य (देवस्य) तेजस्विनः (अग्नेः) अग्रनायकस्य परमात्मनः (सिध्रम्) स्वभावसिद्धम् (स्तोमम्) गुणसमूहम् (मनामहे) मुहुर्मुहुर्गायामः। [म्ना अभ्यासे, पाघ्राध्मास्थाम्ना०। अ० ७।३।७८ इति धातोर्मनादेशः, व्यत्ययेनात्मनेपदम्] ॥१॥२
परमेश्वरस्योपासनया तदीयगुणगानेन च मनुष्य आध्यात्मिकमैश्वर्यमात्मबलं च प्राप्नोति ॥१॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
