वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166

क꣡ण्वा꣢ इव꣣ भृ꣡ग꣢वः꣣ सू꣡र्या꣢ इव꣣ वि꣢श्व꣣मि꣢द्धी꣣त꣡मा꣢शत । इ꣢न्द्र꣣ꣳ स्तो꣡मे꣢भिर्म꣣ह꣡य꣢न्त आ꣣य꣡वः꣢ प्रि꣣य꣡मे꣢धासो अस्वरन् ॥१३६३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत । इन्द्रꣳ स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥१३६३॥

मन्त्र उच्चारण
पद पाठ

क꣡ण्वाः꣢꣯ । इ꣣व । भृ꣡गवः꣢꣯ । सू꣡र्याः꣢꣯ । इ꣣व । वि꣡श्व꣢꣯म् । इत् । धी꣣त꣢म् । आ꣣शत । इ꣡न्द्र꣢꣯म् । स्तो꣡मे꣢꣯भिः । म꣣ह꣡य꣢न्तः । आ꣣य꣡वः꣢ । प्रि꣣य꣡मे꣢धासः । प्रि꣣य꣢ । मे꣣धासः । अस्वरन् ॥१३६३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1363 | (कौथोम) 6 » 1 » 6 » 2 | (रानायाणीय) 11 » 2 » 3 » 2


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में स्तोताओं की उपलब्धि वर्णित करते हैं।

पदार्थान्वयभाषाः -

(प्रियमेधासः) जिन्हें मेधा प्रिय है, ऐसे (आयवः) मनुष्य (इन्द्रम्) परमेश्वर की (महयन्तः) पूजा करते हुए (स्तोमेभिः) साम के स्तोत्रों से (अस्वरन्) उसकी स्तुति करते हैं। उसके अनन्तर वे (कण्वाः इव) मेधावी ब्रह्मवर्चस्वी ब्राह्मणों के समान और (सूर्याः इव) सूर्यों के समान (भृगवः) तेजस्वी होते हुए (विश्वम् इत्) सभी (धीतम्) सोचे हुए अभीष्ट को (आशत्) प्राप्त कर लेते हैं ॥२॥ यहाँ उपमालङ्कार है ॥२॥

भावार्थभाषाः -

परमात्मा के उपासक लोग तेजस्विता और आत्मविश्वास प्राप्त करके पुरुषार्थ करते हुए सब अभीष्ट को पा लेते हैं ॥२॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ स्तोतॄणामुपलब्धिमाह।

पदार्थान्वयभाषाः -

(प्रियमेधासः) प्रियप्रज्ञाः। [प्रियमेधः प्रिया अस्य मेधा। निरु० ३।१७।] (आयवः) मनुष्याः (इन्द्रम्) परमेश्वरम् (महयन्तः) पूजयन्तः (स्तोमेभिः) सामस्तोत्रैः (अस्वरन्) स्तुवन्ति। [स्वृ शब्दोपतापयोः, भ्वादिः।] ततश्च (कण्वाः इव) मेधाविनो ब्रह्मवर्चस्विनो ब्राह्मणाः इव, (सूर्याः इव) आदित्याः इव च (भृगवः२) तेजस्विनः सन्तः। [भ्रस्ज पाके। प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च। उ० १।२८ इत्यनेन कुः प्रत्ययः सम्प्रसारणं सलोपश्च।] (विश्वम् इत्) सर्वमेव (धीतम्) आध्यातम्, अभीष्टम् (आशत) प्राप्नुवन्ति ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थभाषाः -

परमात्मोपासकास्तेजस्वितामात्मविश्वासं च प्राप्य पुरुषार्थं कुर्वाणाः सर्वं समीहितं लभन्ते ॥२॥



Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609