Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
ए꣣ष꣢ दे꣣वो꣢ वि꣣पा꣢ कृ꣣तो꣢ऽति꣣ ह्व꣡रा꣢ꣳसि धावति । प꣡व꣢मानो꣣ अ꣡दा꣢भ्यः ॥१२६१॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)एष देवो विपा कृतोऽति ह्वराꣳसि धावति । पवमानो अदाभ्यः ॥१२६१॥
एषः꣢ । दे꣣वः꣢ । वि꣣पा꣢ । कृ꣣तः꣢ । अ꣡ति꣢꣯ । ह्व꣡रा꣢꣯ꣳसि । धा꣣वति । प꣡व꣢꣯मानः । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः ॥१२६१॥
हिन्दी : आचार्य रामनाथ वेदालंकार
आगे फिर उसी जीवात्मा का विषय है।
(एषः) यह (विपा) मेधावी विद्वान् के द्वारा (कृतः) संस्कृत किया हुआ (पवमानः) पुरुषार्थी, अतएव (अदाभ्यः) किसी से पराजित न किया जा सकनेवाला (देवः) तेजस्वी जीवात्मा (ह्वरांसि) कुटिल कर्मों को वा कुटिल शत्रुओं को (अति) दूर करके (धावति) आगे बढ़ता है ॥६॥
विद्वान् आचार्य के द्वारा जब मनुष्य का आत्मा संस्कृत किया जाता है, तब मनुष्य बलवान् होकर, सभी बाधाओं को पराजित करके समाज में अग्रगण्य हो जाता है ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ पुनरपि तमेव जीवात्मविषयमाह।
(एषः) अयम् (विपा) मेधाविना विदुषा। [विप इति मेधाविनाम। निघं० ३।१५।] (कृतः) संस्कृतः (पवमानः) पुरुषार्थी। [पवते गतिकर्मा। निघं० २।१४।] अत एव (अदाभ्यः) केनापि पराजेतुमशक्यः (देवः) तेजस्वी जीवात्मा (ह्वरांसि) कुटिलानि कर्माणि, कुटिलान् शत्रून् वा। [ह्वृ कौटिल्ये, औणादिकः असुन् प्रत्ययः।] (अति) अतीत्य (धावति) अग्रे सरति ॥६॥
विदुषाऽऽचार्येण यदा मनुष्यस्यात्मा संस्क्रियते तदा मनुष्यः सबलो भूत्वा सर्वा अपि बाधाः पराजित्य समाजेऽग्रगण्यो जायते ॥६॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
