Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
प꣡व꣢न्ते꣣ वा꣡ज꣢सातये꣣ सो꣡माः꣢ स꣣ह꣡स्र꣢पाजसः । गृ꣣णाना꣢ दे꣣व꣡वी꣢तये ॥११८९॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)पवन्ते वाजसातये सोमाः सहस्रपाजसः । गृणाना देववीतये ॥११८९॥
प꣡वन्ते꣢꣯ । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । सो꣡माः꣢꣯ । स꣢ह꣡स्र꣢पाजसः । स꣣ह꣡स्र꣢ । पा꣣जसः । गृणानाः꣢ । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये ॥११८९॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में ब्रह्मानन्द-रसों का वर्णन है।
(सहस्रपाजसः) सहस्रों बलोंवाले (सोमाः) परमानन्द-रस (गृणानाः) स्तुति किये जाते हुए (वाजसातये) बल देने के लिए और (देववीतये) दिव्यगुण उत्पन्न करने के लिए (पवन्ते) प्रवाहित हो रहे हैं ॥३॥
परब्रह्म के पास से परमानन्द प्राप्त करके उपासक जन ब्रह्मबल से युक्त और दिव्य गुणोंवाले हो जाते हैं ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ ब्रह्मानन्दरसान् वर्णयति।
(सहस्रपाजसः) सहस्रबलाः। [पाजस् इत्यत्र पा रक्षणे धातोर्बलेऽर्थेऽभिधेये ‘पातेर्बले जुट् च’ उ० ४।२०४ इत्यनेन असुन् प्रत्ययः जुडागमश्च।] (सोमाः) परमानन्दरसाः (गृणानाः) स्तूयमानाः सन्तः। [गृणातेः स्तुत्यर्थकात् कर्मणि कर्तृप्रत्ययः।] (वाजसातये) बलप्रदानाय (देववीतये) दिव्यगुणप्रजननाय च (पवन्ते) प्रवहन्ति ॥३॥
परब्रह्मणः सकाशात् परमानन्दं प्राप्योपासकजना ब्रह्मबलयुक्ता दिव्यगुणाश्च जायन्ते ॥३॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
