Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
मृ꣣ज꣡न्ति꣢ त्वा꣣ द꣢श꣣ क्षि꣡पो꣢ हि꣣न्व꣡न्ति꣢ स꣣प्त꣢ धी꣣त꣡यः꣢ । अ꣢नु꣣ वि꣡प्रा꣢ अमादिषुः ॥११८१॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः । अनु विप्रा अमादिषुः ॥११८१॥
मृ꣣ज꣡न्ति꣢ । त्वा꣣ । द꣡श꣢꣯ । क्षि꣡पः꣢꣯ । हि꣣न्व꣡न्ति꣢ । स꣣प्त꣢ । धी꣣त꣡यः꣢ । अ꣡नु꣢꣯ । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । अमादिषुः ॥११८१॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में जीवात्मा का विषय है।
हे (सोम) कर्मानुसार मानव-शरीर में भेजे गए जीवात्मन् ! (दश क्षिपः) दस प्राण (त्वा) तुझे (मृजन्ति) अलंकृत करते हैं। (सप्त धीतयः) मन, बुद्धि और पाँच ज्ञानेन्द्रियाँ ये सात ज्ञान-साधन तुझे(हिन्वन्ति) तृप्त करते हैं। (विप्राः) मेधावी विद्वज्जन तुझे (अनु अमादिषुः) साथ-साथ उत्साहित करते हैं ॥४॥
जीवात्मा को परमेश्वर ने सब परमोत्कृष्ट साधनों के साथ शरीर में प्रविष्ट किया है, अतः वहाँ निवास करते हुए उसे पूर्ण उन्नति करनी चाहिए ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ जीवात्मविषय उच्यते।
हे सोम कर्मानुसारं मानवदेहे प्रेरित जीवात्मन् ! (दश क्षिपः) दशसंख्यकाः प्राणाः (त्वा) त्वाम् (मृजन्ति) अलङ्कुर्वन्ति [क्षिप्यन्ते स्वस्वस्थानेषु याः ताः क्षिपः।] किञ्च (सप्त धीतयः) सप्तसंख्यकानि मनोबुद्धिसहितानि पञ्च ज्ञानेन्द्रियाणि, त्वाम् (हिन्वन्ति) प्रीणयन्ति [हिवि प्रीणनार्थः, भ्वादिः।]। (विप्राः) मेधाविनो विद्वज्जनाः, त्वाम् (अनु अमादिषुः) अनुहर्षयन्ति। [अत्र लडर्थे लुङ्] ॥४॥
जीवात्मा परमेश्वरेण सर्वैः परमोत्कृष्टैः साधनैः सह शरीरं प्रवेशितोऽस्ति, अतस्तत्र निवसता तेन चरमोन्नतिः साधनीया ॥४॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
