Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
ए꣣ते꣡ सोमा꣢꣯ अ꣣भि꣢ प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म꣢मक्षरन् । व꣡र्ध꣢न्तो अस्य वी꣣꣬र्य꣢꣯म् ॥११७८॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् । वर्धन्तो अस्य वीर्यम् ॥११७८॥
ए꣣ते꣢ । सो꣡माः꣢꣯ । अ꣣भि꣢ । प्रि꣣य꣢म् । इ꣡न्द्र꣢꣯स्य । का꣡म꣢꣯म् । अ꣣क्षरन् । व꣡र्ध꣢꣯न्तः । अ꣣स्य । वीर्य꣢म् ॥११७८॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अब ब्रह्मानन्द-रसों का वर्णन करते हैं।
(एते) ये (सोमाः) ब्रह्मानन्दरस (अस्य) इस (इन्द्रस्य) जीवात्मा के (वीर्यम्) बल को (वर्धन्तः) बढ़ाते हुए (प्रियम्) प्रिय (कामम्) अभ्युदय एवं निःश्रेयस की प्राप्ति रूप मनोरथ को (अभि अक्षरन्) पूर्ण करते हैं ॥१॥
मनुष्यों को योग्य है कि वे उपासना से ब्रह्मानन्द पाकर अभ्युदय एवं निःश्रेयस की सिद्धि प्राप्त करें ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ ब्रह्मानन्दरसान् वर्णयति।
(एते) इमे (सोमाः) ब्रह्मानन्दरसाः (अस्य) एतस्य (इन्द्रस्य) जीवात्मनः (वीर्यम्) बलम् (वर्धन्तः) वर्धयन्तः (प्रियम्) प्रीतिकरम् (कामम्) अभ्युदयनिःश्रेयसप्राप्तिरूपम् अभिलाषम् (अभि अक्षरन्) प्रपूरयन्ति ॥१॥
परब्रह्मोपासनया ब्रह्मानन्दं प्राप्य जना आभ्युदयिकीं नैःश्रेयसीं च सिद्धिं प्राप्तुमर्हन्ति ॥१॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
