वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166

अ꣡व꣢ स्म दुर्हृणाय꣣तो꣡ मर्त्त꣢꣯स्य तनुहि स्थि꣣र꣢म् । अ꣣धस्पदं꣡ तमीं꣢꣯ कृधि꣣ यो꣢ अस्मा꣡ꣳ अ꣢भि꣣दा꣡स꣢ति । दे꣣वी꣡ जनि꣢꣯त्र्यजीजनद्भ꣣द्रा꣡ जनि꣢꣯त्र्यजीजनत् ॥१०९२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरम् । अधस्पदं तमीं कृधि यो अस्माꣳ अभिदासति । देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥१०९२॥

मन्त्र उच्चारण
पद पाठ

अ꣡व꣢꣯ । स्म꣣ । दुर्हृणायतः꣢ । दुः꣣ । हृणायतः꣢ । म꣡र्त्त꣢꣯स्य । त꣣नुहि । स्थिर꣢म् । अ꣣धस्पद꣢म् । अ꣣धः । प꣢दम् । तम् । ई꣣म् । कृधि । यः꣢ । अ꣣स्मा꣢न् । अ꣣भिदा꣡स꣢ति । अ꣣भि । दा꣡स꣢꣯ति । दे꣣वी꣢ । ज꣡नि꣢꣯त्री । अ꣡जीजनत् । भद्रा꣢ । ज꣡नि꣢꣯त्री । अ꣣जीजनत् ॥१०९२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1092 | (कौथोम) 4 » 1 » 16 » 3 | (रानायाणीय) 7 » 5 » 3 » 3


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः वही विषय है।

पदार्थान्वयभाषाः -

हे वीर मानव ! तू (दुर्हृणायतः मर्तस्य) दुःखप्रद मार करनेवाले दुष्ट मनुष्य के (स्थिरम्) दृढ़ बल को (अव तनुहि स्म) नीचा कर दे। (तम् ईम्) उसे (अधस्पदं कृधि) पादाक्रान्त कर दे (यः) जो शत्रु (अस्मान्) हम वीरों को (अभिदासति) दास बनाने का यत्न करता है। तुझे (देवी जनित्री) दिव्यगुणमयी जगन्माता ने (अजीजनत्) जन्म दिया है, (भद्रा जनित्री) श्रेष्ठ मानवी माता ने (अजीजनत्) जन्म दिया है ॥३॥

भावार्थभाषाः -

हे मानव ! गहरी नींद छोड़कर जाग उठ। तू दिव्य जननी का पुत्र है, भद्र जननी का पुत्र है। जो तुझे दास बनाना चाहता है, उसके मनसूबे को अपनी वीरता से विफल कर दे। संसार में सबसे ऊँचा स्थान प्राप्त कर ॥३॥ इस खण्ड में योग, परमात्मा, वीरोद्बोधन तथा राजा, आचार्य, योगी एवं शिल्पकार का विषय वर्णित होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ सप्तम अध्याय में पञ्चम खण्ड समाप्त ॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे इन्द्र वीर मानव ! त्वम् (दुर्हृणायतः मर्तस्य) दुःखप्रदं हननमाचरतः दुष्टस्य मनुष्यस्य (स्थिरम्) दृढं बलम् (अव तनुहि स्म) नीचीनं कुरु। (तम् ईम्) तम् एनम् (अधस्पदं कृधि) पादयोरधस्तात् कुरु (यः) शत्रुः (अस्मान्) वीरान् (अभिदासति) दासान् कर्तुमुद्युङ्क्ते। त्वाम् (देवीजनित्री) दिव्यगुणा जगज्जननी (अजीजनत्) जनितवती, (भद्रा जनित्री) श्रेष्ठा मानवी माता (अजीजनत्) जनितवती ॥३॥

भावार्थभाषाः -

हे मानव ! गाढनिद्रां परित्यज्य जागृहि। त्वं दिव्याया जनन्याः पुत्रोऽसि, भद्राया जनन्याः पुत्रोऽसि। यस्त्वां दासं कर्तुमिच्छति, जिघांसति वा तस्य मनोरथं स्ववीरतया विफलय। जगति सर्वोच्चस्थानं लभस्व ॥३॥ अस्मिन् खण्डे योगस्य, परमात्मनो, वीरोद्बोधनस्य, नृपत्याचार्ययोगिशिल्पकाराणां च विषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

टिप्पणी: १. ऋ० १०।१३४।२, ‘दुर्हृणायतो’ इत्यत्र ‘दुर्हणाय॒तो’, ‘अभिदासति’ इत्यत्र ‘आ॒दिदे॑शति’।


Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609