वांछित मन्त्र चुनें
आर्चिक को चुनें

Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166

दी꣣र्घ꣡ꣳ ह्य꣢ङ्कु꣣शं꣡ य꣢था꣣ श꣢क्तिं꣣ बि꣡भ꣢र्षि मन्तुमः । पू꣡र्वे꣢ण मघवन्प꣣दा꣢ व꣣या꣢म꣣जो꣡ यथा꣢꣯ यमः । दे꣣वी꣡ जनि꣢꣯त्र्यजीजनद्भ꣣द्रा꣡ जनि꣢꣯त्र्यजीजनत् ॥१०९१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

दीर्घꣳ ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः । पूर्वेण मघवन्पदा वयामजो यथा यमः । देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥१०९१॥

मन्त्र उच्चारण
पद पाठ

दी꣣र्घ꣢म् । हि । अ꣣ङ्कुश꣢म् । य꣣था । श꣡क्ति꣢꣯म् । बि꣡भ꣢꣯र्षि । म꣣न्तुमः । पू꣡र्वे꣢꣯ण । म꣣घवन् । पदा꣢ । व꣣या꣢म् । अ꣣जः꣢ । य꣡था꣢꣯ । य꣣मः । दे꣣वी꣢ । ज꣡नि꣢꣯त्री । अ꣣जीजनत् । भद्रा꣢ । ज꣡नि꣢꣯त्री । अ꣣जीजनत् ॥१०९१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1091 | (कौथोम) 4 » 1 » 16 » 2 | (रानायाणीय) 7 » 5 » 3 » 2


0 बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वीर मानव को सम्बोधन किया गया है।

पदार्थान्वयभाषाः -

हे (मन्तुमः) ज्ञानी वीर मानव ! तू (दीर्घं हि अंकुशं यथा) लम्बे अंकुश के समान (शक्तिम्) शक्ति को (बिभर्षि) धारण किये हुए है। हे (मघवन्) धन के धनी ! (पूर्वेण पदा) अगले पैर से (अजः) बकरा (वयां यथा) जैसे शाखा को पकड़ता है, वैसे तू शत्रुओं को (यमः) पकड़। तुझे (देवी जनित्री) दिव्यगुणमयी जगन्माता ने (अजीजनत्) जन्म दिया है, (भद्रा जनित्री) श्रेष्ठ मानवी माता ने (अजीजनत्) जन्म दिया है ॥२॥ यहाँ उपमालङ्कार है। दो उपमाओं की संसृष्टि है ॥२॥

भावार्थभाषाः -

हे मानव ! तू अपनी माता का नाम कलङ्कित मत करना। तू अपनी अद्वितीय शक्ति को पहचान। मित्रों से सौहार्द और शत्रुओं से संघर्ष करके समराङ्गण में विजय पा ॥२॥

0 बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि वीरो मानवः सम्बोध्यते।

पदार्थान्वयभाषाः -

हे (मन्तुमः) ज्ञानवन् इन्द्र वीर मानव ! [मन्तुमन् इति प्राप्ते ‘मतुवसो रु सम्बुद्धौ छन्दसि’। अ० ८।३।१ इत्यनेन नकारस्य रुः।] त्वम् (दीर्घं हि अङ्कुशं यथा) सुदीर्घम् अङ्कुशमिव (शक्तिम्) बलम् (बिभर्षि) धारयसि। हे (मघवन्) धनवन् ! (पूर्वेण पदा) अग्रेण पादेन (अजः) छागः (वयां यथा) शाखामिव, शाखां यथा गृह्णाति तथेत्यर्थः [वयाः शाखाः वेतेर्वातायना भवन्ति। निरु० १।४।] त्वम् शत्रून् (यमः) नियमय। [यमेर्लेटि अडागमः।] त्वाम् (देवी जनित्री) दिव्यगुणमयी जगन्माता (अजीजनत्) अजनयत्, (भद्रा जनित्री) श्रेष्ठा मानवी माता (अजीजनत्) अजनयत् ॥२॥ अत्रोपमालङ्कारः। द्वयोरुपमयोः संसृष्टिः ॥२॥

भावार्थभाषाः -

हे मानव ! त्वं स्वकीयाया मातुर्नाम मा कलङ्कय। त्वं स्वकीयामद्वितीयां शक्तिं परिचिनु। मित्रैः सौहार्दं शत्रुभिश्च संघर्षं कृत्वा समराङ्गणे विजयस्व ॥२॥

टिप्पणी: १. ऋ० १०।१३४।६।


Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609