Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 166
अ꣣भ्य꣢३र्षा꣡न꣢पच्युतो꣣ वा꣡जि꣢न्त्स꣣म꣡त्सु꣢ सा꣣स꣢हिः । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५४॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)अभ्य३र्षानपच्युतो वाजिन्त्समत्सु सासहिः । अथा नो वस्यसस्कृधि ॥१०५४॥
अ꣣भि꣢ । अ꣣र्ष । अ꣡न꣢꣯पच्युतः । अ꣢न् । अ꣣पच्युतः । वा꣡जि꣢꣯न् । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । सा꣣सहिः꣢ । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५४॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में पुनः वही विषय है।
हे (वाजिन्) बलवान् सोम अर्थात् वीर परमात्मन् वा राजन् ! (अनपच्युतः) विचलित न होनेवाले, (समत्सु सासहिः) देवासुरसंग्रामों में शत्रुओं का पराजय करनेवाले आप (अभ्यर्ष) क्रियाशील होवो। (अथ) और इस प्रकार (नः) हमें (वस्यसः) अतिशय ऐश्वर्यवान् (कृधि) करो ॥८॥
परमात्मा की उपासना करके और राजा को उद्बोधन देकर सब आन्तरिक और बाह्य शत्रुओं का उच्छेद करके लोग विजयी, ऐश्वर्यवान् तथा सुखी होवें ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ पुनरपि तमेव विषयमाह।
हे (वाजिन्) बलवन् वीर परमात्मन् राजन् वा ! (अनपच्युतः) अप्रतिस्खलितः, अविचलितः, (समत्सु सासहिः) देवासुरसंग्रामेषु शत्रूणां पराजेता त्वम् (अभ्यर्ष) क्रियाशीलो भव। (अथ) एवं च (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥८॥
परमात्मानमुपास्य राजानं चोद्बोध्य सर्वानान्तरान् बाह्यांश्च सपत्नानुच्छिद्य जना विजयिनो वसुमन्तः सुखिनश्च भवन्तु ॥८॥
Notice: Undefined index: lan in /home/j2b3a4c/public_html/pages/samveda.php on line 609
