वांछित मन्त्र चुनें

सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः । पु॒ना॒नो व॑र्ध नो॒ गिर॑: ॥

अंग्रेज़ी लिप्यंतरण

suvīrāso vayaṁ dhanā jayema soma mīḍhvaḥ | punāno vardha no giraḥ ||

मन्त्र उच्चारण
पद पाठ

सु॒ऽवीरा॑सः । व॒यम् । धना॑ । जये॑म । सो॒म॒ । मी॒ढ्वः॒ । पु॒ना॒नः । व॒र्ध॒ । नः॒ । गिरः॑ ॥ ९.६१.२३

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:23 | अष्टक:7» अध्याय:1» वर्ग:22» मन्त्र:3 | मण्डल:9» अनुवाक:3» मन्त्र:23


0 बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (मीढ्वः) हे सुख की वर्षा करनेवाले ! (नः) हमारी (गिरः) वाक्शक्ति को (पुनानः) बढ़ाते हुए (वर्ध) हमको भी अभिनन्दित करिये, जिससे (सोम) हे स्वामिन् ! (वयम्) हम (सुवीरासः) सुन्दर वीरों से संगत होकर (धनम् जयेम) अनेक प्रकार की सम्पत्ति का लाभ करें ॥२३॥
भावार्थभाषाः - इस मन्त्र में परमात्मा से प्रगल्भवक्ता बनने की प्रार्थना की गई है ॥२३॥
0 बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (मीढ्वः) हे सुखवर्षक ! (नः) अस्माकं (गिरः) वाक्छक्तिं (पुनानः) वर्धयन् (वर्ध) अस्मानपि आनन्दय, यतः (सोम) हे प्रभो ! (वयम्) वयं (सुवीरासः) सुवीरैः सङ्गता भवन्तः (धनं जयेम) अनेकविधसम्पत्तीनां लाभं कुर्मः ॥२३॥
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - O Soma, virile lord of creation and evolution, bless us so that, blest with noble warlike progeny, we may win the wealth of life. Pure and purifying lord, exalt our intellect and imagination and our songs of adoration for divinity.