वांछित मन्त्र चुनें

स प॑वस्व॒ य आवि॒थेन्द्रं॑ वृ॒त्राय॒ हन्त॑वे । व॒व्रि॒वांसं॑ म॒हीर॒पः ॥

अंग्रेज़ी लिप्यंतरण

sa pavasva ya āvithendraṁ vṛtrāya hantave | vavrivāṁsam mahīr apaḥ ||

मन्त्र उच्चारण
पद पाठ

सः । प॒व॒स्व॒ । यः । आवि॑थ । इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे । व॒व्रि॒ऽवांस॑म् । म॒हीः । अ॒पः ॥ ९.६१.२२

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:22 | अष्टक:7» अध्याय:1» वर्ग:22» मन्त्र:2 | मण्डल:9» अनुवाक:3» मन्त्र:22


0 बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (यः) जो आप (वृत्राय हन्तवे) दुष्टाचारी प्रतिपक्षी के हनन करने के लिये (महीः अपः वव्रिवांसम्) सब अवस्था में अप्रतिहत (इन्द्रम् आविथः) शक्तियों को सुरक्षित रखते हैं (सः) एवंभूत आप (पवस्व) मेरी रक्षा करें ॥२२॥
भावार्थभाषाः - इस मन्त्र में सर्वशक्तिसम्पन्न परमात्मा से रक्षा की प्रार्थना की गई है ॥२२॥
0 बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (यः) येन भवता (वृत्राय हन्तवे) दुष्टाचारिप्रतिप्रक्षिहननाय (महीः अपः वव्रिवांसम्) सर्वास्ववस्थासु अप्रतिहताः (इन्द्रम् आविथ) शक्तयः सुरक्षिताः (सः) एवंभूतो भवान् (पवस्व) मम रक्षां करोतु ॥२२॥
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - Lord of the joy of existence, for constant conversion, elimination and destruction of negativity you protect and promote the creative, structural and developmental forces of nature in great evolutionary dynamics on way to positive growth and progress.