अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा । अ॒वाह॑न्नव॒तीर्नव॑ ॥
ayā vītī pari srava yas ta indo madeṣv ā | avāhan navatīr nava ||
अ॒या । वी॒ती । परि॑ । स्र॒व॒ । यः । ते॒ । इ॒न्दो॒ इति॑ । मदे॑षु । आ । अ॒व॒ऽअह॑न् । न॒व॒तीः । नव॑ ॥ ९.६१.१
आर्यमुनि
अब ईश्वर क्षात्रधर्म का उपदेश करते हैं।
हरिशरण सिद्धान्तालंकार
निन्यानवे असुर- पुरियों का विध्वंस
आर्यमुनि
अथेश्वरेण क्षात्रधर्म उपदिश्यते।
