वांछित मन्त्र चुनें
देवता: पवमानः सोमः ऋषि: अयास्यः छन्द: गायत्री स्वर: षड्जः

स नो॒ भगा॑य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः । सोमो॑ दे॒वेष्वा य॑मत् ॥

अंग्रेज़ी लिप्यंतरण

sa no bhagāya vāyave vipravīraḥ sadāvṛdhaḥ | somo deveṣv ā yamat ||

मन्त्र उच्चारण
पद पाठ

सः । नः॒ । भगा॑य । वा॒यवे॑ । विप्र॑ऽवीरः । स॒दाऽवृ॑धः । सोमः॑ । दे॒वेषु । आ । य॒म॒त् ॥ ९.४४.५

ऋग्वेद » मण्डल:9» सूक्त:44» मन्त्र:5 | अष्टक:7» अध्याय:1» वर्ग:1» मन्त्र:5 | मण्डल:9» अनुवाक:2» मन्त्र:5


0 बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सदावृधः) जो सदैव सर्वोपरि रहता है और (विप्रवीरः) “वीरयति यद्वा विशेषेण ईर्ते इरयति वा इति वीरः” जो मेधावी पुरुषों को वीर अर्थात् शक्ति प्रदान करके प्रेरणा करता है (सः सोमः) वह परमात्मा (नः भगाय वायवे) हमारे व्याप्तिशील ऐश्वर्य के लिये (देवेषु आयमत्) ज्ञानक्रियाकुशल विद्वानों की शक्तियों को बढ़ाये ॥५॥
भावार्थभाषाः - कर्म्मयोगी तथा ज्ञानयोगी पुरुषों की शक्तियों के बढ़ाने के लिये परमात्मा सदैव उद्यत रहता है ॥५॥
0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

विप्रवीर सदावृध

पदार्थान्वयभाषाः - (सः) = वह (विप्रवीरः) = विद्वानों में श्रेष्ठ (सोमः) = सोम (देवेषु) = प्राणों में मुख्य प्राण या आत्मा के तुल्य (सदावृधः) = सदा बढ़ानेवाला (नः) = हमें (वायवे) = गतिशील (भगाय) = ऐश्वर्य के लिये (आयमत्) = नियम में चलाता है।
भावार्थभाषाः - भावार्थ - हम ऐश्वर्य, गतिशीलता, प्राणशक्ति, विद्वत्ता वृद्धि के लिये सोम को धारण करें ।
0 बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सदावृधः) यः सर्वदैव सर्वोत्कृष्टः (विप्रवीरः) यश्च मेधाविपुरुषान् शक्तिमतः कर्तुं प्रेरयति (सः सोमः) स परमात्मा (नः भगाय वायवे) अस्माकं वृद्धिं गच्छत ऐश्वर्याय (देवेषु आयमत्) ज्ञानक्रियाकुशलेषु विद्वत्सु शक्तिं वर्धयतु ॥५॥
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - May Soma, eternal and infinite, inspirer of the holy and brave, come among our noble and generous congregations of yajna and bless us with honour and excellence of a progressive social order vibrant as the winds.