यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विद॑: । स सु॒प्रके॑तो अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ॥
yasya te pītvā vṛṣabho vṛṣāyate sya pītā svarvidaḥ | sa supraketo abhy akramīd iṣo cchā vājaṁ naitaśaḥ ||
यस्य॑ । ते॒ । पी॒त्वा । वृ॒ष॒भः । वृ॒ष॒ऽयते॑ । अ॒स्य । पी॒ता । स्वः॒ऽविदः॑ । सः । सु॒ऽप्रके॑तः । अ॒भि । अ॒क्र॒मी॒त् । इषः॑ । अच्छ॑ । वाज॑म् । न । एत॑शः ॥ ९.१०८.२
आर्यमुनि
हरिशरण सिद्धान्तालंकार
धर्म-प्रकाश-प्रभु प्रेरणा श्रवण
