क्रत्वा॑ शु॒क्रेभि॑र॒क्षभि॑ॠ॒णोरप॑ व्र॒जं दि॒वः । हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ॥
kratvā śukrebhir akṣabhir ṛṇor apa vrajaṁ divaḥ | hinvann ṛtasya dīdhitim prādhvare ||
क्रत्वा॑ । शु॒क्रेभिः॑ । अ॒क्षऽभिः॑ । ऋ॒णोः । अप॑ । व्र॒जम् । दि॒वः । हि॒न्वन् । ऋ॒तस्य॑ । दीदि॑तिम् । प्र । अ॒ध्व॒रे ॥ ९.१०२.८
आर्यमुनि
हरिशरण सिद्धान्तालंकार
ज्ञान के प्रकाश की प्राप्ति
