वांछित मन्त्र चुनें

त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे । आ वी॒रं पृ॑तना॒षह॑म् ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ na indrā bharam̐ ojo nṛmṇaṁ śatakrato vicarṣaṇe | ā vīram pṛtanāṣaham ||

मन्त्र उच्चारण
पद पाठ

त्वम् । नः॒ । इ॒न्द्र॒ । आ । भ॒र॒ । ओजः॑ । नृ॒म्णम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒ऽच॒र्ष॒णे॒ । आ । वी॒रम् । पृ॒त॒ना॒ऽसह॑म् ॥ ८.९८.१०

ऋग्वेद » मण्डल:8» सूक्त:98» मन्त्र:10 | अष्टक:6» अध्याय:7» वर्ग:2» मन्त्र:4 | मण्डल:8» अनुवाक:10» मन्त्र:10


0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

ओजः नृम्णं

पदार्थान्वयभाषाः - [१] हे (इन्द्र) = सर्वशक्तिमन्- परमैश्वर्यशालिन् प्रभो ! (त्वम्) = आप (नः) = हमारे लिये (ओजः) = बल को तथा (नृम्णम्) = धन को (आभर) = प्राप्त कराइये। [२] हे (शतक्रतो) = अनन्त प्रज्ञान व शक्तिवाले (विचर्षणे) = सब के द्रष्टा प्रभो! आप हमें (पृतनाषहम्) = शत्रु सेनाओं का अभिभव करनेवाले (वीरम्) = वीर सन्तान को (आ) [ भर ] = प्राप्त कराइये ।
भावार्थभाषाः - भावार्थ- - प्रभु का उपासन करते हुए हम बल, धन तथा वीर सन्तान को प्राप्त करके सुखी जीवनवाले हों।
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - Indra, lord of vision and hero of a hundred great actions, bring us abundant and illustrious strength, courage and procreative energy by which we may fight out and win many battles of our life.