वांछित मन्त्र चुनें

त्वं हि स॒त्यो म॑घव॒न्नना॑नतो वृ॒त्रा भूरि॑ न्यृ॒ञ्जसे॑ । स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वाञ्चं॑ र॒यिमा कृ॑धि ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ hi satyo maghavann anānato vṛtrā bhūri nyṛñjase | sa tvaṁ śaviṣṭha vajrahasta dāśuṣe rvāñcaṁ rayim ā kṛdhi ||

मन्त्र उच्चारण
पद पाठ

त्वम् । हि । स॒त्यः । म॒घ॒ऽव॒न् । अना॑नतः । वृ॒त्रा । भूरि॑ । नि॒ऽऋ॒ञ्जसे॑ । सः । त्वम् । श॒वि॒ष्ठ॒ । व॒ज्र॒ऽह॒स्त॒ । दा॒शुषे॑ । अ॒र्वाञ्च॑म् । र॒यिम् । आ । कृ॒धि॒ ॥ ८.९०.४

ऋग्वेद » मण्डल:8» सूक्त:90» मन्त्र:4 | अष्टक:6» अध्याय:6» वर्ग:13» मन्त्र:4 | मण्डल:8» अनुवाक:9» मन्त्र:4


0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

'सत्यः अनानतः ' प्रभु

पदार्थान्वयभाषाः - [१] हे (मघवन्) = ऐश्वर्यशालिन् प्रभो ! (त्वं हि सत्यः) = आप ही सत्यस्वरूप हैं। (अनानतः) = किसी से भी पराभूत नहीं किये जाते। आप (वृत्रा) = वासनाओं को (भूरि) = खूब ही (न्यृञ्जसे) = [न्यङ्करोषि ] पराभूत करते हैं। [२] हे (शविष्ठ) = सर्वाधिक शक्तिसम्पन्न (वज्रहस्त) = हाथ में वज्र लिये हुए प्रभो ! (सः त्वम्) = वे आप (दाशुषे) = दाश्वान् के लिये- दानशील पुरुष के लिये (रयिं अर्वाञ्चं आकृधि) = धन को सर्वतः अभिमुख करिये। आप दानशील पुरुष को धन प्राप्त कराते ही हैं।
भावार्थभाषाः - भावार्थ- प्रभु ही सत्यस्वरूप व किसी भी शत्रु से पराभूत न होनेवाले हैं। प्रभु हमारे लिये वासनाओं का विनाश करके ऐश्वर्य को प्राप्त कराते हैं।
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - Indra, lord of wealth and glory, you are eternal, never subdued, and many a form of darkness and evil you rectify or destroy. O lord most potent, armed with thunder in hand, bear and bring the wealth of life for the generous yajaka who offers libations liberally into the yajna vedi and gives help to the needy.