वांछित मन्त्र चुनें

पिब॑तं घ॒र्मं मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं नरा । ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आ नि पा॑तं॒ वेद॑सा॒ वय॑: ॥

अंग्रेज़ी लिप्यंतरण

pibataṁ gharmam madhumantam aśvinā barhiḥ sīdataṁ narā | tā mandasānā manuṣo duroṇa ā ni pātaṁ vedasā vayaḥ ||

मन्त्र उच्चारण
पद पाठ

पिब॑तम् । घ॒र्मम् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । न॒रा॒ । ता । म॒न्द॒सा॒ना । मनु॑षः । दु॒रो॒णे । आ । नि । पा॒च॒म् । वेद॑सा । वयः॑ ॥ ८.८७.२

ऋग्वेद » मण्डल:8» सूक्त:87» मन्त्र:2 | अष्टक:6» अध्याय:6» वर्ग:10» मन्त्र:2 | मण्डल:8» अनुवाक:9» मन्त्र:2


0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

वेदसा वयः

पदार्थान्वयभाषाः - [१] हे (अश्विना) = प्राणापानो! (मधुमन्तम्) = जीवन को मधुर बनानेवाले (धर्मम्) = शरीर में क्षरित होनेवाले सोम को (पिबतम्) = शरीर में ही पीनेवाले होओ। हे (नरः) = हमें उन्नतिपथ पर ले चलनेवाले प्राणापानो! आप (वर्हिः सीदतम्) = हमारे वासनाशून्य हृदयासन पर (सीदतम्) = आसीन होओ। हमें सदा हृदय में प्राणसाधना पर पूर्ण आस्था हो । [२] (ता) = वे (मनुषः दुरोणे) = इस मानव शरीररूप गृह में (मन्दसाना) = सोमरक्षण द्वारा हर्षित होते हुए आप (वेदसा) = ज्ञान के साथ (वयः) = आयुष्य का (निपातम्) = रक्षण करो। हमारा जीवन ज्ञानवाला व दीर्घ हो ।
भावार्थभाषाः - भावार्थ- प्राणापान सोम का रक्षण करते हैं। जीवन को यह ज्ञानमय व दीर्घ बनाते हैं।
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - Come Ashvins, leading lights of humanity, sit on the seats of holy grass on the vedi and enjoy and participate in the honey sweet warmth of yajna, social culture, knowledge and discipline of the human community. Happy and joyful in the human home, in the human body, enjoy, preserve and promote life with the wealth and knowledge you have.