भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे । यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒दद॑: ॥
bhūribhiḥ samaha ṛṣibhir barhiṣmadbhiḥ staviṣyase | yad ittham ekam-ekam ic chara vatsān parādadaḥ ||
भूरि॑ऽभिः । स॒म॒ह॒ । ऋषि॑ऽभिः । ब॒र्हिष्म॑त्ऽभिः । स्त॒वि॒ष्य॒से॒ । यत् । इ॒त्थम् । एक॑म् । एक॑म् । इत् । शर॑ । व॒त्सान् । प॒रा॒ऽददः॑ ॥ ८.७०.१४
शिव शंकर शर्मा
हरिशरण सिद्धान्तालंकार
भूरिभिः, बर्हिष्मद्भिः, ऋिषभिः
