नि यद्यामा॑य वो गि॒रिर्नि सिन्ध॑वो॒ विध॑र्मणे । म॒हे शुष्मा॑य येमि॒रे ॥
ni yad yāmāya vo girir ni sindhavo vidharmaṇe | mahe śuṣmāya yemire ||
नि । यत् । यामा॑य । वः॒ । गि॒रिः । नि । सिन्ध॑वः । विऽध॑र्मणे । म॒हे । शुष्मा॑य । ये॒मि॒रे ॥ ८.७.५
शिव शंकर शर्मा
पुनः उसी अर्थ को कहते हैं।
आर्यमुनि
अब उत्साही और साहसी सैनिकों का महत्त्व वर्णन करते हैं।
हरिशरण सिद्धान्तालंकार
महे शुष्माय
शिव शंकर शर्मा
पुनस्तमर्थमाह।
आर्यमुनि
अथोत्साहसाहसयुक्तसैनिकानां महत्त्वं वर्ण्यते।
