उदी॑रयन्त वा॒युभि॑र्वा॒श्रास॒: पृश्नि॑मातरः । धु॒क्षन्त॑ पि॒प्युषी॒मिष॑म् ॥
ud īrayanta vāyubhir vāśrāsaḥ pṛśnimātaraḥ | dhukṣanta pipyuṣīm iṣam ||
उत् । ई॒र॒य॒न्त॒ । वा॒युऽभिः॑ । वा॒श्रासः॑ । पृश्नि॑ऽमातरः । धु॒क्षन्त॑ । पि॒प्युषी॑म् । इष॑म् ॥ ८.७.३
शिव शंकर शर्मा
प्राणायाम का फल कहते हैं।
आर्यमुनि
अब वेदवाणी को माता तथा स्वतःप्रमाण कथन करते हैं।
हरिशरण सिद्धान्तालंकार
वाश्रासः पृश्निमातरः
शिव शंकर शर्मा
प्राणायामफलमाह।
आर्यमुनि
अथ वेदवाग् माता स्वतःप्रमाणं चास्तीति कथ्यते।
