वि वृ॒त्रं प॑र्व॒शो य॑यु॒र्वि पर्व॑ताँ अरा॒जिन॑: । च॒क्रा॒णा वृष्णि॒ पौंस्य॑म् ॥
vi vṛtram parvaśo yayur vi parvatām̐ arājinaḥ | cakrāṇā vṛṣṇi pauṁsyam ||
वि । वृ॒त्रम् । प॒र्व॒ऽशः । य॒युः॒ । वि । पर्व॑तान् । अ॒रा॒जिनः॑ । च॒क्रा॒णाः । वृष्णि॑ । पौं॒स्य॑म् ॥ ८.७.२३
शिव शंकर शर्मा
वायु की प्रकृति दिखलाते हैं।
आर्यमुनि
हरिशरण सिद्धान्तालंकार
'वृत्र तथा पर्वतों' पर आक्रमण
शिव शंकर शर्मा
वायुप्रकृतिं दर्शयति।
