क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः । ब्र॒ह्मा को व॑: सपर्यति ॥
kva nūnaṁ sudānavo madathā vṛktabarhiṣaḥ | brahmā ko vaḥ saparyati ||
क्व॑ । नू॒नम् । सु॒ऽदा॒न॒वः॒ । मद॑थ । वृ॒क्त॒ऽब॒र्हि॒षः॒ । ब्र॒ह्मा । कः । वः॒ । स॒प॒र्यति॒ ॥ ८.७.२०
शिव शंकर शर्मा
इन्द्रियों की चञ्चलता दिखलाते हैं।
आर्यमुनि
हरिशरण सिद्धान्तालंकार
'वृक्तबर्हिषः' मरुतः
शिव शंकर शर्मा
इन्द्रियचञ्चलत्वं प्रदर्शयन्ति।
