न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम् । पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि ॥
nadaṁ va odatīnāṁ nadaṁ yoyuvatīnām | patiṁ vo aghnyānāṁ dhenūnām iṣudhyasi ||
न॒दम् । वः॒ । ओद॑तीनाम् । न॒दम् । योयु॑वतीनाम् । पति॑म् । वः॒ । अघ्न्या॑नाम् । धे॒नू॒नाम् । इ॒षु॒ध्य॒सि॒ ॥ ८.६९.२
शिव शंकर शर्मा
बुद्धि का वर्णन करते हैं।
हरिशरण सिद्धान्तालंकार
'ओदती-योयुवती - अघ्न्या' धेनु
शिव शंकर शर्मा
बुद्धिं वर्णयति।
