स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे । यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥
sa pūrvyo mahānāṁ venaḥ kratubhir ānaje | yasya dvārā manuṣ pitā deveṣu dhiya ānaje ||
सः । पू॒र्व्यः । म॒हाना॑म् । वे॒नः । क्रतु॑ऽभिः । आ॒न॒जे॒ । यस्य॑ । द्वारा॑ । मनुः॑ । पि॒ता । दे॒वेषु॑ । धियः॑ । आ॒न॒जे ॥ ८.६३.१
शिव शंकर शर्मा
हरिशरण सिद्धान्तालंकार
कर्मों द्वारा प्रभु की प्राप्ति
